________________ कर्मणि धातु. 6 दहामि दहसि दहति कर्तरि अनिट दह - बळवू-बाळ दहावः दहामः दह्ये दहथः दहथ दह्यसे दहतः दहन्ति दह्यते दह्यावहे दोथे दह्येते दह्यामहे दह्यध्वे दह्यन्ते ह्य. अदहम् अदहः अदहत् अदहाव अदहतम् अदहताम् अदहाम अदहत अदहन् अदह्ये अदह्यथाः अदात अदह्यावहि अदह्येथाम् अदह्येताम् अदह्यामहि अदह्यध्वम् अदह्यन्त दहेम दह्येय दहेयम् दहे: दहेत् दहेव दहेतम् दहेताम् दहेत दह्येथाः दह्येवहि दह्येयाथाम् दह्येयाताम् दोमहि दह्येध्वम् दोरन् दहयुः दह्येत आ. दहानि दह दहतु दहाव दहतम् दहताम् दहाम दहत दाँ दह्यस्व दह्यताम् दह्यावहै दह्येथाम् दह्येताम् दह्यामहै दह्यध्वम् दह्यन्ताम् दहन्तु श्व दग्धास्मि दग्धासि दग्धा दग्धास्वः दग्धास्मः दग्धास्थः दग्धास्थ दग्धारौ दग्धार: दग्धाहे दग्धासे दग्धा दग्धास्वहे दग्धासाथे दग्धारौ दग्धास्महे दग्धाध्ये दग्धारः धक्ष्ये भवि धक्ष्यामि धक्ष्यसि धक्ष्यति धक्ष्याव: धक्ष्यथ: धक्ष्यतः धक्ष्यामः धक्ष्यथ धक्ष्यन्ति धक्ष्यसे धक्ष्यते धक्ष्यावहे धक्ष्येथे धक्ष्येते धक्ष्यामहे धक्ष्यध्वे धक्ष्यन्ते अधक्ष्यम अधक्ष्यः अधक्ष्यत् अधक्ष्याव अधक्ष्याम अधक्ष्यतम् अधक्ष्यत अधक्ष्यताम् अधक्ष्यन् अधक्ष्ये अधक्ष्यथाः अधक्ष्यत अधक्ष्यावहि अधक्ष्येथाम् अधक्ष्येताम् अधक्ष्यामहि अधक्ष्यध्वम् अधक्ष्यन्त देहिम . परो ददाह/ददह देहिव देहिथ/ददग्ध देहथुः ददाह देहे देहिषे देहे देहिवहे देहाथे देहाते देहिमहे देहिध्वे देहिरे देहतुः अद्य अधाक्षम् 2 अधाक्षी: अधाक्षीत् अधाक्ष्व अधाक्ष्म अदाग्धम अदाग्ध अदाग्धाम् अधाक्षुः अधक्षि अदग्धाः अदाहि अधक्ष्वहि अधक्षाथाम अधक्षाताम् अधक्ष्महि अधग्ध्वम् अधक्षत आशी दह्यासम् दह्याः दह्यात् दह्यास्व दह्यास्म धक्षीय दह्यास्तम् दह्यास्त धक्षीष्ठाः दह्यास्ताम् दह्यासुः धक्षीष्ट धक्षीवहि धक्षीमहि धक्षीयास्थाम् धक्षीध्वम् धक्षीयास्ताम् धक्षीरन्