________________ / सेट कर्मणि धातु. 8 व. खादामि खादसि खादति कर्तरि खाद् - खा, खादावः खादथः खादतः खादामः खादथ खादन्ति खाद्ये खाद्यसे खाद्यते खाद्यावहे खाद्येथे खाद्यामहे खाद्यध्वे खाद्यन्ते खाद्ये ह्य. अखादम् अखादः अखादत् अखादाव अखादतम अखादताम् अखादाम अखादत अखादन् अखाद्ये अखाद्यावहि अखाद्यथाः अखाद्येथाम् अखाद्यत अखाद्येताम् अखाद्यामहि अखाद्यध्वम् अखाद्यन्त वि. खादेयम् खाद्येमहि खादेः खादेव खादेतम् खादेताम् खादेम खादेत खादेयुः खाद्येय खाद्येथाः खाद्येत खाद्येवहि खाद्येयाथाम् खाद्ययाताम् / खाद्यध्वम् खादेत् खाघेरन् आ. खादानि खाद खादतु खादाव खादतम् खादताम् खादाम खादत खादन्तु खाद्यै खाद्यस्व खाद्यताम् खाद्यावहै खाद्येथाम् खाद्येताम् खाद्यामहै खाद्यध्वम् खाद्यन्ताम् श्व खादितास्मि खादितास्वः खादितास्मः खादिताहे खादितास्वहे खादितासि खादितास्थः खादितास्थ खादितासे खादितासाथे / खादिता खादितारौ खादितारः खादिता खादितारौ खादितास्महे खादितावे खादितारः भवि खादिष्यामि खादिष्यावः खादिष्यसि खादिष्यथः खादिष्यति खादिष्यतः खादिष्यामः खादिष्ये खादिष्यावहे खादिष्यथ खादिष्यसे खादिष्येथे खादिष्यन्ति खादिष्यते खादिष्येते खादिष्यामहे खादिष्यध्वे खादिष्यन्ते क्रि अखादिष्यम् अखादिष्याव अखादिष्याम अखादिष्ये अखादिष्यावहि अखादिष्यामहि अखादिष्यः अखादिष्यतम् अखादिष्यत अखादिष्यथाः अखादिष्येथाम् अखादिष्यध्वम् अखादिष्यत् अखादिष्यताम अखादिष्यन् अखादिष्यत अखादिष्येताम् अखादिष्यन्त परो चखाद चखादिथ चखाद चखादिव चखादिम चखादथुः / चखाद चखादतुः चखादुः चखादे चखादिवहे चखादिषे चखादाथे चखादे चखादाते चखादिमहे चखादिवे चखादिरे अरवा अद्य अखादिषम् अखादिष्व 1 अखादीः अखादिष्टम् अखादिष्ट अखादित् अखादिष्टाम् अखादिषुः अखादिषि अखादिष्वहि अखादिष्ठाः अखादिषाथाम् / अखादि अखादिषाताम् अखादिष्महि अखादिध्वम् अखादिषत आशी खाद्यासम् खाद्यास्व खाद्याः खाद्यास्तम् खाद्यात खाद्यास्ताम् खाद्यास्म खादिषीय खादिषीवहि खादिषीमहि खाद्यास्त खादिषीष्ठाः खादिषीयास्थाम् खादिषीध्वम् खाद्यासुः खादिषीष्ट खादिषीयास्ताम् खादिषीरन् 1281