________________ कर्मणि कर्तरि धातु. 161 प्लु - जवु, कुदवं, तर. व. प्लवे प्लवावहे प्लवामहे प्लवसे प्लवेथे प्लवध्वे प्लवते प्लवेते प्लवन्ते प्लूये प्लूयावहे प्लूयसे __प्लूयेथे प्लूयेते प्लूयामहे प्लूयध्वे प्लूयन्ते प्लूयते ह्य. अप्लवे अप्लवावहि / अप्लवथाः अप्लवेथाम अप्लवत अप्लवेताम् अप्लवामहि अप्लवध्वम् अप्लवन्त अप्लूये अप्लूयावहि अप्लूयथाः अप्लूयेथाम् अप्लूयत अप्लूयेताम् अप्लूयामहि अप्लूयध्वम् अप्लूयन्त थ्व, प्लवेय प्लवेवहि प्लवमहि प्लवेथाः प्लवेयाथाम् / प्लवेध्वम् प्लवेत प्लवेयाताम् / प्लवेरन् प्लूयेय प्लूयेवहि प्लूयेमहि प्लूयेथाः प्लूयेयाथाम् प्लूयेध्वम् प्लूयेत प्लूयेयाताम् प्लूयेरन् आ. प्लवै प्लवावहै प्लवस्थ प्लवेथाम् प्लवताम् प्लवेताम् प्लवामहै प्लवध्वम् प्लवन्ताम् प्लूयै प्लूयावहै प्लूयस्व प्लूयेथाम् प्लूयताम् प्लूयेताम् प्लूयामहै प्लूयध्वम् प्लूयन्ताम् ___ श्व प्लोताहे प्लोतास्वहे प्लोतास्महे प्लोतासे प्लोतासाथे / प्लोताध्वे प्लोता प्लोतारौ प्लोतारः प्लोता प्लोतारौ प्लाविता प्लावितारौ प्लोतारः 1 प्लावितार: 2 भवि प्लोष्ये प्लोष्यावहि / प्लोष्यामहि प्लोष्यसे प्लोष्येथाम् प्लोष्यध्वे प्लोष्यते प्लोष्येताम् प्लोष्यन्ते प्लोष्यते प्लोष्येताम् प्लोष्यन्ते / प्लाविष्यते प्लाविष्येताम् प्लाविष्यन्ते 2 क्रि अप्लोष्ये अप्लोष्यावहि अप्लोष्यामहि अप्लोष्यथाः अप्लोष्येथाम् / अप्लोष्यध्वम् अप्लोष्यत अप्लोष्येताम् अप्लोष्यन्त अप्लोष्यत अप्लोष्येताम् अप्लोष्यन्त। अप्लाविष्यत अप्लाविष्येताम् अप्लाविष्यन्त 2 परो पुप्लुवे पुप्लुवषे पुप्लुवे पुप्लुविवहे पुप्लुवाथे पुप्लुवाते पुप्लुविमहे पुप्लुविध्वे पुप्लुविरे पुप्लुवे पुप्लुविवहे पुप्लुविषे पुप्लुवाथे पुप्लुवे पुप्लुविमहे पुप्लुविध्वे पुप्लुवाते पुप्लुविरे अद्य अप्लोषि अप्लोष्वहि अप्लोमहि 2 अप्लोष्ठाः अप्लोषाथाम् / अप्लोध्वम् अप्लोष्ट अप्लोषाताम् अप्लोषत अप्लावि अप्लावि अप्लोषाताम् अप्लोषत 1 अप्लाविषाताम् अप्लाविषत 2 आशी प्लोषीय प्लोषीवहि प्लोषीमहि प्लोषीष्ठाः प्लोषीयास्थाम् प्लोषीध्वम् प्लोषीष्ट प्लोषीयास्ताम् प्लोषीरन् प्लोषीष्ट प्लोषीयास्ताम् प्लोषीरन् / प्लाविषीष्ट प्लाविषीयास्ताम् प्लाविषीरन् 2 181