________________ कर्तरि कर्मणि धातु. 160 ध्वंस् - नाश थवो/ध्वंस थवो. व. ध्वंसे ध्वंसावहे ध्वंसामहे ध्वस्ये ध्वस्यावहे ____ध्वंससे ध्वंसेथे ध्वंसध्वे ध्वस्यसे ध्वस्येथे ध्वंसते ध्वंसेते ध्वंसन्ते ध्वस्यते ध्वस्येते ध्वस्यामहे ध्वस्यध्वे ध्वस्यन्ते ह्य. अध्वंसे अध्वंसावहि / अध्वंसामहि अध्वंसथाः अध्वंसेथाम् / अध्वंसध्वम् अध्वंसत अध्वंसेताम् अध्वंसन्त अध्वस्ये अध्वस्यावहि अध्वस्यामहि अध्वस्यथाः अध्वस्येथाम् अध्वस्यध्वम् अध्वस्यत अध्वस्येताम् अध्वस्यन्त in III i वि. ध्वंसेय ध्वंसेवहि ध्वंसेथाः ध्वंसेयाथाम् ध्वंसेत ध्वंसेयाताम् ध्वंसेमहि ध्वंसेध्वम् ध्वंसेरन् ध्वस्येय ध्वस्येवहि __ध्वस्येमहि ध्वस्येथाः ध्वस्येयाथाम् ध्वस्येध्वम् ध्वस्येत ध्वस्येयाताम् ध्वस्येरन् आ. ध्वंसै ध्वंसस्व ध्वंसताम् ध्वंसावहै ध्वंसेथाम् ध्वंसेताम् ध्वंसामहै ध्वंसध्वम् ध्वंसन्ताम् ध्वस्यै ध्वस्यावहै ध्वस्यस्व ध्वस्येथाम् ध्वस्यताम् ध्वस्येताम् ध्वस्यामहै ध्वस्यध्वम् ध्वस्यन्ताम् श्व. ध्वंसिताहे ध्वंसितास्वहे ध्वंसितास्महे ध्वंसितासे ध्वंसितासाथे ध्वंसितावे ध्वंसिता ध्वंसितारौ ध्वंसितारः ध्वंसिताहे ध्वंसितास्वहे ध्वंसितास्महे ध्वंसितासे ध्वंसितासाथे ध्वंसिताध्वे ध्वंसिता ध्वंसितारौ ध्वंसितारः भवि. ध्वंसिष्ये ध्वंसिष्यावहि ध्वंसिष्यामहि ध्वंसिष्यसे ध्वंसिष्येथाम् ध्वंसिष्यध्वे ध्वंसिष्यते ध्वंसिष्येताम् ध्वंसिष्यन्ते ध्वंसिष्ये ध्वंसिष्यावहि दंसिष्यामहि ध्वंसिष्यसे ध्वंसिष्येथाम् वरिष्यध्वे ध्वंसिष्यते ध्वंसिष्येताम् ध्वंसिधान्ते क्रि. अध्वंसिष्ये अध्वंसिष्यावहि अध्वंसिष्यामहि अध्वंसिष्यथाः अध्वंसिष्येथाम् अध्वंसिष्यध्वम् अध्वंसिष्यत अध्वंसिष्येताम् अध्वंसिष्यन्त अध्वंसिष्ये अध्वंसिष्यावहि अध्वंसिष्यामहि अध्वंसिष्यथाः अध्वंसिष्याथाम् अध्वंसिष्यध्वम् अध्वंसिष्यत अध्वंसिष्येताम् अध्वंसिष्यन्त परो. दध्वंसे दध्वंसिषे दध्वंसे दध्वंसिवहे दध्वंसाथे दध्वंसाते दध्वंसिमहे दध्वंसिध्ये दध्वंसिरे दध्वंसे दध्वंसिषे दध्वंसिवहे दध्वंसाथे दध्वंसाते दध्वंसिमर्ह दध्वंसिध्वे दध्वंसिरे दध्वंसे अद्य. अध्वंसिषि अध्वंसिष्वहि अध्वंसिष्महि / अध्वंसिषि अध्वंसिष्वहि अध्वंसिष्महि अध्वंसिष्ठाः अध्वंसिषाथाम् अध्वंसिडढ्दम अध्वंसिष्ठाः अध्वंसिषाथाम् अध्वंसिध्वम् अध्वंसिष्ट अध्वंसिषाताम् अध्वंसिषत अध्वंसि अध्वंसिषाताम् अध्वंसिषत आशी ध्वंसिषीय ध्वंसिषीवहि ध्वंसिषीमहि ध्वंसिषीष्ठाः ध्वंसिषीयास्थाम् ध्वंसिषीध्वम् ध्वंसिषीष्ट ध्वंसिषीयास्ताम् ध्वंसिषीरन ध्वंसिषीय ध्वंसिषीवहि ध्वंसिषीमहि ध्वंसिषीष्ठाः ध्वंसिषीयास्थाम् ध्वंसिषीध्वम् ध्वंसिषीष्ट ध्वंसिषीयास्ताम् ध्वंसिषीरन् 1801