________________ कर्मणि धातु. 146 व. अब्चामि अब्चसि अष्चति कर्तरि अञ्च् - जदूं/पूजा करवी अब्चावः अध्चामः अचथः अञ्चथ अञ्चतः अञ्चन्ति अञ्च्ये अज्च्यसे अञ्च्यते अञ्च्यावहे अञ्च्येथे अञ्च्येते अञ्च्यामहे अञ्च्यध्वे अञ्यन्ते AN III hed आञ्चम् आञ्चः अञ्चत् आञ्चाव आब्चाम आश्चतम् आश्चत जापाम आचन आञ्चताम् आञ्च्ये आञ्यावहि आञ्ब्यथाः आञ्ञ्येथाम् आञ्च्यत आञ्च्येताम् आञ्च्यामहि आञ्च्यध्वम् आञ्ज्यन्त वि. अश्चयम् अध्चेः अञ्चेव अध्चेतम् अञ्चेताम् अञ्चेम अञ्चेत अञ्चेयुः अञ्येय अञ्च्येवहि अञ्च्येमहि अञ्च्येथाः अञ्च्येयाथाम् अञ्च्येध्वम् अञ्च्येत अञ्च्येयाताम् अञ्च्येरन् अश्चेत् आ. अश्यानि अञ्च अञ्चतु अञ्चाव अब्चतम् अञ्चताम् अब्चाम अञ्चत अञ्चन्तु अञ्यै अञ्च्यावहै अञ्ब्यस्व अञ्च्येथाम् अञ्च्यताम् अञ्च्येताम् अञ्च्यामहै अञ्च्यध्वम् अञ्च्यन्ताम् स्व. अञ्चितास्मि अञ्चितास्वः अञ्चितास्मः अञ्चिताहे अञ्चितास्वहे अञ्चितास्महे अञ्चितासि अञ्चितास्थः अञ्चितास्थ अञ्चितासे अञ्चितासाथे अञ्चितावे अञ्चिता अञ्चितारौ अञ्चितारः / अञ्चिता अञ्चितारौ अञ्चितारः भवि. अञ्चिष्यामि अञ्चिष्स्यावः अञ्चिष्स्यामः अञ्चिष्ये अञ्चिष्स्यावहे अञ्चिष्स्यामहे अञ्चिष्स्यसि अञ्चिष्स्यथः अञ्चिष्स्यथ अञ्चिष्स्यसे अञ्चिष्स्येथे अञ्चिष्स्यध्वे अञ्चिष्स्यति अञ्चिष्स्यतः अञ्चिष्स्यन्ति अञ्चिष्स्यते अञ्चिष्स्येते अञ्चिष्यन्ते क्रि. आञ्चिष्यम् आञ्चिष्याव आञ्चिष्याम आञ्चिष्यः आञ्चिष्यतम् आञ्चिष्यत आञ्चिष्यत आञ्चिष्यताम् आञ्चिष्यन् आञ्चिष्ये आञ्चिष्यावहि आञ्चिष्यामहि आञ्चिष्यथाः आञ्चिष्येथाम् आञ्चिष्यध्वम् आञ्चिष्यत आञ्चिष्येताम् आञ्चिष्यन्त परो. आनञ्च आनञ्चिव आनञ्चिम आनञ्चिथ आनञ्चथुः आनञ्च आनञ्च आनञ्चतुः आनञ्चुः आनञ्चे आनञ्चिवहे आनञ्चिषे आनञ्चाथे आनञ्चे आनञ्चाते आनञ्चिमहे आनञ्चिध्ये आनञ्चिरे अद्य. आञ्चिषम् आञ्चिष्व आञ्चिष्म आञ्चीः आञ्चिष्टम् आञ्चिष्ट आञ्चीत् आञ्चिष्टाम् आञ्चिषुः आञ्चिषि आञ्चिष्वहि आञ्चिष्ठाः आञ्चिषाथाम् / आञ्चि आञ्चिषाताम् आञ्चिमहि आञ्चिध्वम् आञ्चिषत आशी: अञ्च्यात् अञ्च्यास्ताम् अञ्चासुः 1 अञ्चिषीय अञ्चिषीवहि अञ्चिषीमहि अच्यात् अच्यास्ताम् अच्यासुः 2 2 अञ्चिषीष्ठाः अञ्चिषीयास्थाम् अञ्चिषीध्वम् अञ्चिषीष्ट अञ्चिषीयास्ताम् अञ्चिषीरन् 1661