________________ कर्मणि कर्तरि धातु. 145 लस् - अभिलाषा करवी व. लसामि लसावः लसामः लससि लसथः लसथ लसतः लसन्ति लस्ये लस्यसे लस्यते लस्यावहे लस्येथे लस्येते लस्यामहे लस्यध्वे लस्यन्ते लसति अलसम् अलसः अलसत् अलसाव अलसाम अलसतम् अलसत अलसताम् ___ अलसन् अलस्ये अलस्यथाः अलस्यत अलस्यावहि अलस्येथाम् अलस्येताम् अलस्यामहि अलस्यध्वम् अलस्यन्त लसेयम् लसेव लसेतम् लसे: लसेम लसेत लसेयुः लस्येय लस्येथाः लस्येत लस्येवहि लस्येयाथाम् लस्येयाताम् लस्येमहि लस्यध्वम् लस्येरन् लसेत् लसेताम् आ. लसानि लस लसतु लसाव लसतम् लसताम् लसाम लसत लसन्तु लस्यै लस्यस्व लस्यताम् लस्यावहै लस्येथाम् लस्येताम् लस्यामहै लस्यध्वम् लस्यन्ताम् श्व. लसितास्मि लसितास्वः लसितास्मः लसितासि लसितास्थः लसितास्थ लसिता लसितारौ लसितारः लसिताहे लसितास्वहे लसितास्महे लसितासे लसितासाथे लसिताध्वे लसिता लसितारौ लसितारः In III II u 11 ill att all du alt ill atu ilt il th In III an ill all 111 III HATI iu iu lit an. I WII भवि. लसिष्यामि लसिष्यसि लसिष्यति लसिष्यावः लसिष्यामः लसिष्ये लसिष्यावहे लसिष्यथः लसिष्यथ लसिष्यसे लसिष्येथे लसिष्यतः लसिष्यन्ति लसिष्यते लसिष्येते लसिष्यामहे लसिष्यध्वे लसिष्यन्ते क्रि. अलसिष्यम् अलसिष्यः अलसिष्यत् अलसिष्याव अलसिष्याम अलसिष्ये अलसिष्यावहि अलसिष्यामहि अलसिष्यतम् अलसिष्यत अलसिष्यथाः अलसिष्येथाम् अलसिष्यध्वम् अलसिष्यताम् अलसिष्यन् / अलसिष्यत अलसिष्येताम् अलसिष्यन्त ललास/ललस लेसिव लेसिथ लेसथुः ललास लेसतुः लेसिम लेस लेसुः लेसे लेसिषे लेसे लेसिवहे लेसाथे लेसाते माथे लेसिमहे लेसिध्वे लेसिरे अद्य. अलासीत् अलसीत् अलासिष्टाम् अलासिषुः 1 अलसिषि अलसिष्वहि / अलसिष्महि अलसिष्टम् अलसिषुः 2 अलसिष्ठाः अलसिषाथाम् अलसिध्वम् अलासि अलसिषाथाम् अलसिषत आशी: लस्यासम् लस्याः लस्यात् लस्यास्व लस्यास्म लसिषीय लसिषीवहि लसिषीमहि लस्यास्तम् लस्यास्त लसिषीष्ठाः लसिषीयास्थाम् लसिषीध्वम् लस्यास्ताम् लस्यासुः लसिषीष्ट लसिषीयास्ताम् लसिषीरन् 1651