________________ कर्मणि कर्तरि / सेट् / धातु. 138 ग्रस् - ग्रसतुं/गळवू/पकड व. ग्रसामि ग्रसावः ग्रसामः ग्रस्ये ग्रससि ग्रसथः ग्रसथ ग्रस्यसे ग्रसति ग्रसतः ग्रसन्ति ग्रस्यते ग्रस्यावहे ग्रस्येथे ग्रस्येते ग्रस्यामहे ग्रस्यध्वे ग्रस्यन्ते ह्य. अग्रसम् अग्रसः अग्रसत् अग्रसाव अग्रसतम् अग्रसताम अग्रसाम अग्रसत अग्रस्ये अग्रस्यावहि अग्रस्यथाः अग्रस्येथाम् अग्रस्यत अग्रस्येताम् अग्रस्यामहि अग्रस्यध्वम् अग्रस्यन्त अग्रसन् वि. ग्रसेयम् ग्रसेः ग्रसेव ग्रसेतम् ग्रसेताम् ग्रसेम ग्रसेत ग्रसेयुः ग्रस्येय ग्रस्येवहि ग्रस्येमहि ग्रस्येथाः ग्रस्येयाथाम् ग्रस्येध्वम् ग्रस्येत ग्रस्येयाताम् ग्रस्येरन् ग्रसेत् आ. ग्रसानि ग्रस्यै ग्रसाव ग्रसतम् ग्रसताम् ग्रसाम ग्रसत ग्रस ग्रस्यावहै ग्रस्यस्व ग्रस्येथाम् ग्रस्यताम् ग्रस्येताम् ग्रस्यामहै ग्रस्यध्वम् ग्रस्यन्ताम् ग्रसतु ग्रसन्तु श्व. ग्रसितास्मि ग्रसितास्वः ग्रसितास्मः ग्रसितासि ग्रसितास्थः ग्रसितास्थ ग्रसिता ग्रसितारौ ग्रसितारः ग्रसिताहे ग्रसितास्वहे ग्रसितास्महे ग्रसितासे ग्रसितासाथे ग्रसिताध्वे ग्रसिता ग्रसितारौ ग्रसितारः 11 DIT HET WE HI HII III for HIT DIE भवि. ग्रसिस्यामि ग्रसिस्यावः ग्रसिस्यामः ग्रसिष्ये ग्रसिष्यावहे ग्रसिस्यसि ग्रसिस्यथः ग्रसिस्यथ ग्रसिष्यसे ग्रसिष्येथे ग्रसिस्यति ग्रमिस्यतः ग्रसिस्यन्ति ग्रसिष्यते ग्रसिष्येते ग्रसिष्यामहे ग्रसिष्यध्वे ग्रसिष्यन्ते क्रि. अग्रसिस्यम् अग्रसिस्याव अग्रसिस्याम अग्रसिष्ये अग्रसिष्यावहि अग्रसिष्यामहि अग्रसिस्यः अग्रसिस्यतम् अग्रसिस्यत अग्रसिष्यथाः अग्रसिष्येथाम् अग्रसिष्यध्वम् अग्रसिस्यत् अग्रसिस्यताम् अग्रसिस्यन् अग्रसिष्यत अग्रसिष्येताम् अग्रसिष्यन्त परो. जग्रस/जग्रास जग्रसिव जग्रसिथ जग्रसथुः जग्रास जग्रसतुः जग्रसिम जग्रस जनसे जग्रसिषे जग्रसे जग्रसिवहे जनसाथे जनसाते जग्रसिमहे जग्रसिध्चे जग्रसिरे अद्य. अग्रसिसम् अग्रसिष्व अग्रसिष्म अग्रसीः अग्रसिष्टम् अग्रसिष्ट अग्रसीत् अग्रसिष्टाम् अग्रसिषुः अग्रसिषि अग्रसिष्वहि अग्रसिष्महि अग्रसिष्ठाः अग्रसिषाथाम् अग्रसिध्वम् अग्रासि अग्रसिषाथाम् अग्रसिषत ग्रस्याः ग्रस्यात् ग्रस्यास्व ग्रस्यास्म ग्रसिषीय ग्रसिषीवहि ग्रसिषीमहि ग्रस्यास्तम ग्रस्यास्त ग्रसिषीष्ठाः ग्रसिषीयास्थाम् ग्रसिषीध्वम् ग्रस्यास्ताम् ग्रस्यासुः ग्रसिषीष्ट ग्रसिषीयास्ताम् ग्रसिषीरन् 158]