________________ कर्मणि कर्तरि / अनिट् | धातु. 137 स्मि - स्मित करवु/थोडु हसवू ! व. स्मये स्मयावहे स्मयामहे स्मीये स्मयसे स्मयेथे स्मयध्वे स्मीयसे स्मयते स्मयेते स्मयन्ते स्मीयते स्मीयावहे स्मीयेथे स्मीयेते स्मीयामहे स्मीयध्वे स्मीयन्ते ह्य. अस्मये अस्मयावहि अस्मयथाः अस्मयेथाम् अस्मयत अस्मयेताम् अस्मयामहि अस्मयध्वम् अस्मयन्त अस्मीये अस्मीयावहि / अस्मीयामहि अस्मीयथाः अस्मीयेथाम् / अस्मीयध्वम् अस्मीयत अस्मीयेताम् अस्मीयन्त वि. स्मयेय स्मयेथाः स्मयेत स्मयेवहि स्मयेमहि स्मयेयाथाम् स्मयेध्वम् स्मयेयाताम् स्मयेरन् स्मीयेय स्मीयेथाः स्मीयेत स्मीयेवहि स्मीयेयाथाम् स्मीयेयाताम् स्मीयेमहि स्मीयेध्वम् स्मीयेरन् आ. स्मयै स्मयस्व स्मयावहै स्मयेथाम् स्मयेताम् स्मयामहै स्मयध्वम् स्मयन्ताम् स्मीयै स्मीयस्व स्मीयताम् स्मीयावहै स्मीयेथाम् स्मीयेताम् स्मीयामहै स्मीयध्वम् स्मीयन्ताम् स्मयताम् श्व. स्मेताहे स्मेतासे स्मता स्मतास्वहे स्मतासाथे स्मेतारौ स्मतास्महे स्मेतावे स्मेतारः स्मता स्मतारौ स्मायिता स्मायितारौ स्मेतारः 1 स्मायितार: 2 भवि. स्मेष्ये स्मेष्यसे स्मेष्यते स्मेष्यावहि स्मेष्येथाम् स्मेष्येताम् स्मेष्यामहि स्मेष्यध्वे स्मेष्यन्ते स्मेष्यते स्मेष्येते स्मेष्यन्ते 1 स्मायिष्यते स्मायिष्यते। स्मायिष्यन्ते 2 अस्मेष्यत अस्मेष्येताम् अस्मेष्यन्त 1 अस्मायिष्यत अस्मायिष्येताम् अस्मायिष्यन्त2 क्रि. अस्मेष्ये अस्मेष्यावहि अस्मेष्यामहि अस्मेष्यथाः अस्मेष्याथाम् अस्मेष्यध्वम् अस्मेष्यत अस्मेष्येताम अस्मेष्यन्त परो. सिष्मियिये सिष्मियिवहे सिष्मियिमहे सिष्मियिषे सिष्मियाथे सिष्मियिध्वे सिष्मिये सिष्मियाते सिष्मियिरे सिमिये सिष्मियिवहे सिष्मियिमहे सिष्मियिषे सिष्मियाथे सिष्मियिध्वे सिष्मिये सिष्मियाते सिष्मियिरे अद्य. अस्मेषि अस्मेष्ठाः अस्मेष्ट अस्मेष्वहि अस्मेषाथाम् अस्मेषाताम् अस्मेष्महि अस्मध्वम् अस्मेषत अस्मायि अस्मायि अस्मेषाताम् अस्मेषत 1 अस्मायिषाताम् अस्मायिषत 2 !!! आशीः स्मेषीय स्मेषीवहि स्मेषीमहि स्मेषीष्ठाः स्मेषीयास्थाम स्मेषीध्वम् स्मेषीष्ट स्मेषीयास्ताम् स्मेषीरन् स्मेषीष्ट स्मेषीयास्ताम् स्मेषीरन् 1 स्मायिषीष्ट स्मायिषीयास्ताम् स्मायिषीरन् 2 1571