________________ / सेट् / कर्मणि कर्तरि धातु. 125 सस्ज - सज्ज थर्बु व. सज्जामि सज्जावः सज्जामः सज्जसि सज्जथः सज्जथ सज्जति सज्जतः सज्जन्ति सज्ज्ये सज्ज्यसे सज्ज्यते सज्ज्यावहे सज्ज्येथे सज्ज्येते सज्ज्यामहे सज्ज्यध्वे सज्ज्यन्ते ध्य. असज्जम् असज्जः असज्जत् असज्जाव असज्जतम् असज्जताम् असज्जाम असज्जत असज्जन् असज्ज्ये असज्ज्यावहि असज्ज्यामहि असज्ज्यथाः असज्ज्येथाम् असज्ज्यध्वम् असज्ज्यत असज्ज्येताम् असज्ज्यन्त वि. सज्जेयम् सज्जेः सज्जेत् सज्जेव सज्जेतम् सज्जेताम् सज्जेम सज्जेत सज्जेयुः सज्ज्येय सज्ज्येवहि सज्ज्येमहि सज्येथाः सज्ज्येयाथाम् सज्ज्येध्वम् सज्ज्येत सज्ज्येयाताम् सज्ज्येरन् आ. सज्जानि सज्ज सज्जतु सज्जाव सज्जतम सज्जताम् सज्जाम सज्जत सज्जन्तु सज्ज्यै सज्ज्यावहै सज्ज्यामहै सज्ज्यस्व सज्ज्येथाम् सज्ज्यध्वम् सज्ज्यताम् सज्येताम् सज्ज्यन्ताम् In III ili in lb in lll t श्व. सज्जितास्मि सज्जितास्वः सज्जितास्मः सज्जिताहे सज्जितास्वहे सज्जितास्महे सज्जितासि सज्जितास्थः सज्जितास्थ / सज्जितासे सज्जितासाथे सज्जिताध्वे सज्जिता सज्जितारौ सज्जितारः सज्जिता सज्जितारौ सज्जितारः भवि. सज्जिष्यामि सज्जिष्यावः सज्जिष्यामः सज्जिष्यसि सज्जिष्यथः सज्जिष्यथ सज्जिष्यति सज्जिष्यतः सज्जिष्यन्ति सज्जिष्ये सज्जिष्यावहे सज्जिष्यामहे सज्जिष्यसे सज्जिष्येथे सज्जिष्यध्वे सज्जिष्यते सज्जिष्येते सज्जिष्यन्ते क्रि. असज्जिष्यम् असज्जिष्याव असज्जिष्याम असज्जिष्ये असज्जिष्यावहि असज्जिष्यामहि असज्जिष्यः असज्जिष्यतम् असज्जिष्यत असज्जिष्यथा असज्जिष्येथाम् असज्जिष्यध्वम् असज्जिष्यत् असज्जिष्यताम् असज्जिष्यन्त असज्जिष्यत असज्जिष्येताम् असज्जिष्यन्त परो. ससज्ज ससज्जिव ससज्जिम ससज्जिथ ससज्जथुः / ससज्ज ससज्ज ससज्जतुः ससज्जुः ससज्जे ससज्जिवहे ससज्जिमहे ससज्जिषे ससज्जाथे ससज्जिध्वे ससज्जे ससज्जाते ससज्जिरे अद्य. असज्जिषम् असज्जिष्व असज्जिष्म 1 असज्जीः असज्जिष्टम असज्जिष्ट असज्जीत् असज्जिष्टाम् असज्जिषुः असज्जिषि असज्जिष्वहि असज्जिष्महि असज्जिष्ठाः असज्जिषाथाम् असज्जिध्वम् असज्जि असज्जिषाताम् असज्जिषत ill i आशी:सज्ज्यासम् सज्ज्यास्व सज्ज्यास्म सज्ज्याः सज्ज्यास्तम्। सज्ज्यास्त सज्ज्यात् सज्ज्यास्ताम् सज्ज्यासुः सज्जिषीय सज्जिषीवहि सज्जिषीमहि सज्जिषीष्ठाः सज्जिषीयास्थाम् सज्जिषीध्वम् सज्जिषीष्ट सज्जिषीयास्ताम् सज्जिषीरन् 1451