________________ धातु. 124 सज्ज (सज्) - चोटवू, आसक्त थq व. सजामि सजावः सजाम: सजसि सजथः सजथ सजति सजतः सजन्ति सज्ये सज्यसे सज्यते सज्यावहे सज्येथे सज्येते सज्यामहे सज्यध्वे सज्यन्ते असजम् असजः असजत् असजाव असजतम् असजताम् असजाम असजत असजन् असज्ये असज्यावहि असज्यामहि असज्यथाः असज्येथाम् असज्यध्वम् असज्यत असज्येताम् / असज्यन्ताम् वि. सजेयम् सजेः सजेव सजेतम् सजेताम सजेम सजेत सजेयुः सज्येय सज्येथाः सज्येत सज्येवहि सज्येयाथाम् सज्येयाताम् सज्येमहि सज्येध्वम् सज्येरन् आ. सजानि सज सजतु सजाव सजतम् सजताम् सजाम सजत सजन्तु सज्यै सज्यस्व सज्यताम् सज्यावहै सज्येथाम् सज्येताम् सज्यामहै सज्यध्वम् सज्यन्ताम् श्व. सङ्क्तास्मि सङ्क्तास्वः सङ्क्तास्मः सङ्क्ताहे सङ्क्तास्वहे सङ्क्तास्महे सङ्क्तासि सङ्क्तास्थः / सङ्क्तास्थ सङ्क्तासे सङ्क्तासाथे सङ्क्ताध्वे सङ्क्ता सङ्क्तारौ सङ्क्तारः सङ्क्ता सङ्क्तारौ सङ्क्तारः भवि. सह्यामि सझ्यावः सक्ष्यसि सङ्ख्यथः सक्ष्यति' सङ्ख्यतः सक्ष्यामः सक्ष्ये सह्यावहे सक्ष्यथ / सक्ष्यसे सयेथे सक्ष्यन्ति सक्ष्यते सङ्ख्येते सङ्ख्यामहे सक्ष्यध्वे सक्ष्यन्ते क्रि. असक्ष्यम् असह्याव असङ्ख्याम असक्ष्ये असझ्यावहि असङ्ख्यामहि असक्ष्यः असक्ष्यतम् असक्ष्यत | असङ्ख्यथाः असङ्ख्येथाम् असङ्ख्यध्वम् असङ्ख्यत् असक्ष्यताम् असक्ष्यन्त असङ्ख्यत असङ्ख्येताम् असक्ष्यन्त परो. ससञ्ज ससजिव ससजिथ ससञ्जयुः ससञ्ज ससञ्जतुः ससजिम ससज्ज ससञ्जुः ससजे ससज्जिषे ससजे ससञ्जिवहे ससञ्जाथे। ससजाते ससञ्जिमहे ससजिवे ससञ्जिरे अद्य. असाङ्क्षम् असाव। असाङ्म असङ्क्षि असवहि असह्महि 2 असाङ्क्षीः असास्तम् असास्त असङ्क्थाः असञ्जाथाम् असङ्गध्वम् असाक्षीत् असाङ्कस्ताम् असाक्षुः असज्जि असङ्क्षाताम् असङ्क्षत आशी: सज्यासम् सज्यास्व सज्यास्म सङ्क्षीय सञ्जीवहि सक्षीमहि सज्याः सज्यास्तम सज्यास्त / साष्ठा सङ्कायास्थाम् साध्वम् सज्यात् सज्यास्ताम् सज्यासुः सङ्क्षीष्ट सङ्क्षीयास्ताम् सङ्क्षीरन् 114