________________ कर्मणि कर्तरि धातु. 108 क्रम् - चालवू व. क्रामामि क्रामाव: क्रामसि क्रामथः क्रामत: क्रामामः क्रामथ क्रामन्ति क्रम्ये क्रम्यसे क्रम्यते क्रम्यावहे क्रम्येथे क्रम्येते क्रम्यामहे क्रम्यध्वे क्रम्यन्ते क्रामति ध्य. अक्रामम् अक्राम: अक्रामत् अक्रामाव अक्रामतम् अक्रामताम् अक्रामाम अक्रामत अक्रामन् अक्रम्ये अक्रम्यावहि अक्रम्यथाः अक्रम्येथाम् / अक्रम्यत अक्रम्येताम् अक्रम्यामहि अक्रम्यध्वम् अक्रम्यन्त वि. क्रामेयम् क्रामः क्रामेत् क्रामेव क्रामेतम् क्रामेताम् क्रामेम क्रामेत क्रामेयुः क्रम्येय क्रम्येथाः क्रम्येत क्रम्येवहि / क्रम्येमहि क्रम्येयाथाम् क्रम्यध्वम् क्रम्येयाताम् क्रम्येरन् आ. क्रामानि क्राम क्रामत क्रामाव क्रामतम् क्रामताम क्रामाम क्रामत क्रम्यै क्रम्यावहै क्रम्यस्व क्रम्येथाम् क्रम्यताम् क्रम्येताम् क्रम्यावहै क्रम्यध्वम क्रम्यन्ता क्रामन्तु श्व. क्रमितास्मि क्रमितास्वः क्रमितास्मः क्रन्ताहे क्रन्तास्वहे क्रमितासि क्रमितास्थः क्रमितास्थ क्रन्तासे क्रन्तासाथे / क्रमिता क्रमितारौ क्रमितारः क्रन्ता क्रन्तास्महे क्रन्ताध्ये क्रन्तारः क्रन्तारी भवि. क्रमिष्यामि क्रमिष्यावः / क्रमिष्याम: कंस्ये क्रमिष्यसि क्रमिष्यथ: क्रमिष्यथ कंस्यसे क्रमिष्यति क्रमिष्यतः क्रमिष्यन्ति / कंस्यते कंस्थावहे क्रस्येथे कंस्यामहे क्रस्येते क्रस्यन्ते क्रि. अक्रमिष्यम् अक्रमिष्याव अक्रमिष्याम अक्रस्ये अक्रस्यावहि / अक्रमिष्यः अक्रमिष्यतम् अक्रमिष्यत: अक्रस्यथा: अक्रस्येथाम् / अक्रमिष्यन् अक्रमिष्यताम् अक्रमिष्यन्त अर्कस्यत अक्रस्येताम् / अक्रस्यामहि अक्रस्यध्वम् अक्रस्यन्त परो. चक्राम/चक्रम चक्रमिव चक्रमिथ चक्रमथुः / चक्राम चक्रमतुः चक्रमिम चक्रम चक्रमुः चक्रमे चक्रमिषे चक्रमे चक्रमिवहे चक्रमाथे चक्रमाते चक्रमिमहे चक्रमिध्ये चक्रमिरे अद्य. अक्रमिषम् 1 अक्रमी: अक्रमीत् अक्रमिष्व / अक्रमिष्म अक्रमिष्टम् अक्रमिष्ट अक्रमिष्टाम् अक्रमिषुः अक्रसि अक्रस्थाः अक्रमि अक्रस्वहि अर्कसाथाम् अर्कसाताम् / / अक्रस्महि अक्रन्ध्वम् अक्रसत आशीः क्रम्यासम् क्रम्यास्व क्रम्यास्म कंसीय कंसीवहि क्रंसीमहि क्रम्या: क्रग्यास्तम् क्रम्यास्त कंसीष्ठाः कंसीयास्थाम् क्रसीध्वम् क्रम्यात् क्रम्यास्ताम् क्रम्यासुः कंसीष्ट कंसीयास्ताम् कंसीरन् 1281