________________ कर्मणि कर्तरि धातु. 107 ऋ (ऋच्छ्) प. - जदूं। व. ऋच्छामि ऋच्छावः ऋच्छामः ऋच्छसि ऋच्छथः ऋच्छथ ऋच्छति ऋच्छतः ऋच्छन्ति अर्ये अर्यसे अर्यते अर्यावहे अर्येथे अर्येते अर्यामहे अर्यध्वे अर्यन्ते आर्छम आर्छाव आज़म आच्छे: आईतम् आर्छत आर्च्छत् आर्छताम् आर्छन् आर्ये आर्यथाः आर्यत आर्यावहि आर्येथाम् आर्यताम् आर्यामहि आर्यध्वम् आर्यन्त वि. ऋच्छेयम् ऋच्छेव ऋच्छेम ऋच्छे: ऋच्छेतम् ऋच्छेत ऋच्छेत् ऋच्छेताम् ऋच्छेयुः अर्येय अर्येथाः अर्येत अर्येमहि अर्यध्वम् अर्येरन् अर्येवहि अर्येयाथाम् अर्येयाताम् अर्यावहै अर्येथाम् अर्येताम् आ. ऋच्छानि ऋच्छाव ऋच्छाम ऋच्छ ऋच्छतम् ऋच्छत ऋच्छतु ऋच्छताम् ऋच्छन्तु अर्यै अर्यस्व अर्यताम् अर्यामहै अर्यध्वम् अर्यन्ताम् श्व. अर्त्तास्मि अस्विः अस्मिः अर्तासि अस्थि: अस्थि अर्ता अर्तारौ आरिता अर्ता अरितारौ अर्तारौ आरितार: 1 अर्तार: 2 अत्रः भवि. अरिष्यामि अरिष्यावः / / अरिष्यसि अरिष्यथ: अरिष्यति अरिष्यतः अरिष्यामः आरिष्यते अरिष्यथ अरिष्यते अरिष्यन्ति आरिष्येते अरिष्येते आरिष्यन्ते 1 अरिष्यन्ते 2 क्रि. आरिष्यम् आरिष्याव आरिष्यः आरिष्यतम् आरिष्यत् आरिष्यताम् आरिष्याम आरिष्यत आरिष्यन्त आरिष्यत अरिष्यत आरिष्येताम् अरिष्येताम् आरिष्यन्त 1 अरिष्यन्त 2 आरे परो आर आरिथ आर आरिव आरथुः आरतुः आरिम आर आरूः आरिष आरे आरिवहे आराथे आराते आरिमहे आरिड्दवे आरिरे आरिषात अद्य आरत् 1 आर्षीत् आरताम् आष्टाम् आरन् 1 आर्यु: 2 आरि आरि आरिषत 1 आरषत 2 आरषाताम् आशी अर्यासम् अर्यास्व अर्याः अर्यास्तम् अर्थात् अर्यास्ताम् अर्यास्म आरिषीय आरिषीवहि आरिषीमहि अर्यास्त आरिषीष्ठाः आरिषीयास्थाम् आरिषीढवम् अर्यासुः आरिषीष्ट आरिषीयास्ताम् आरिषीरन् 127