________________ कर्मणि धातु. 67 व. त्राये त्रायसे त्रायते कर्तरि - रक्षण करवं बायावहे त्रायामहे त्रायेथे त्रायध्वे त्रायेते त्रायन्ते त्राये त्रायसे त्रायते त्रायावहे त्रायेथे त्रायेते त्रायामहे त्रायध्वे त्रायन्ते ह्य. अत्रायि अत्रायसे अत्रायते अत्रायावहि अत्रायेथे अत्रायेते अत्रायामहि अत्रायि अत्रायावहि अत्रायध्वे अत्रायसे अवारोथे अत्रायन्ते / अत्रायते अत्रायेते अत्रायामहि अत्रायवे अत्रायन्ते वि. त्रायेय त्रायेथाः त्रायेत त्रायेवहि त्रायेयाथाम् त्रायेयाताम् त्रायेमहि त्रायेध्वम् त्रायेरन् त्रायेय त्रायेथाः त्रायेत त्रायेवहि त्रायेयाथाम् त्रायेयाताम् त्रायेमहि त्रायेध्वम् त्रायेरन् आ. त्राये त्रायस्व त्रायताम् त्रायावहै त्रायेथाम् त्रायेताम् 1 त्रायामहै त्रायध्वम त्रायन्ताम् त्रायै त्रायावहै त्रायस्व त्रायेथाम् / त्रायताम् त्रायेताम् त्रायामहै त्रायध्वम् त्रायन्ताम् श्व. त्राताहे त्रातासे त्राता त्रातास्वहे त्रातास्महे त्राता त्रातारौ त्रातारः 1 त्रातासाथे त्राताध्वेत्रायिता त्रायितारौ त्रायितार: 2 त्रातारौ त्रातारः भवि. वास्ये त्रास्यावहे त्रास्यामहे त्रास्यते त्रास्येताम् त्रास्यन्ते 1 त्रायिष्यते त्रायिष्येताम् त्रायिष्यन्ते 2 त्रास्यते त्रास्येते त्रास्यन्ते क्रि. अत्रास्ये अत्रास्यावहि अत्रास्यामहि अत्रास्यत अत्रास्येताम् अत्रास्यन्त 1 अत्रास्यथाः अत्रास्येथाम् अत्रास्यध्वम् / अत्रायिष्यत अत्रायिष्येताम् अत्रायिष्यन्त 2 अत्रास्यत अत्रास्येताम् अत्रास्यन्त तत्रे परो. तत्रे तत्रिषे तत्रे तत्रिवहे तत्राथे तत्राते तत्रिमहे तत्रिध्वे तत्रिरे तत्रिषे तत्रे तत्रिवहे तत्राथे तत्राते तत्रिमहे तत्रिध्वे तत्रिरे अद्य. अत्रासि अत्रास्वहि अत्रास्महि 2 अत्रास्थाः अत्रासाथाम् अत्राद्ध्वम् अत्रास्त अत्रासाताम् अत्रासत अत्रायि अत्रायि अत्रासाताम् अत्रासत 1 अत्रायिषाताम् अत्रायिषत 2 आशीःत्रासीय त्रासीवहि त्रासीमहि त्रासीष्ठाः त्रासीयास्थाम् त्रासीध्वम् त्रासीष्ट त्रासीयास्ताम् त्रासीरन् / त्रासीय त्रासीयास्ताम् त्रासीरन् 1 त्रायिषीष्ट त्रायिषीयास्ताम् त्रायिषीरन् 2 1071