________________ कर्मणि धातु. 86 व. ज्वलामि ज्वलसि ज्वलति कर्तरि ज्वल - जलवु ज्वलावः ज्वलामः ज्वलथ ज्वलतः ज्वलन्ति ज्वलथः ज्वल्ये ज्वल्यसे ज्वल्यते ज्वल्यावहे ज्वल्येथे ज्वल्येते ज्वल्यामहे ज्वल्यध्वे ज्वल्यन्ते ध्य. अज्वलम् अज्वलः अज्वलत् III अज्वलाव अज्वलाम अज्वलतम् अज्वलत अज्वलताम् अज्वलन् / अज्वल्ये अज्वल्यावहि अज्वल्यामहि अज्वल्यथाः अज्वल्येथाम् अज्वल्यध्वम् / अज्वल्यत अज्वल्येताम् अज्वल्यन्त tu III W ज्वले ज्वलेत् ज्वलेतम् ज्वलेत ज्वलेताम् ज्वलेयुः ज्वल्येय ज्वल्येवहि ज्वल्येमहि / ज्वल्येथाः ज्वल्येयाथाम् ज्वल्यध्वम् ज्वल्येत ज्वल्येयाताम् ज्वल्येरन् आ. ज्वलानि ज्वल ज्वलाव ज्वलतम् ज्वलाम ज्वलत ज्वल्यै ज्वल्यावहै ज्वल्यस्व ज्वल्येथाम् ज्वल्यताम् ज्वल्येताम् ज्वल्यावहै ज्वल्यध्वम् ज्वल्यन्ताम् ज्वलतु | H श्व. ज्वलितास्मि ज्वलितास्वः ज्वलितास्मः ज्वलिताहे ज्वलितास्वहे ज्वलितास्महे ज्वलितासि ज्वलितास्थः ज्वलितास्थ ज्वलितासे ज्वलितासाथे ज्वलिताध्वे ज्वलिता ज्वलितारौ ज्वलितारः ज्वलिता ज्वलितारौ ज्वलितारः भवि. ज्वलिष्यामि ज्वलिष्यावः ज्वलिष्यामः / ज्वलिष्ये ज्वलिष्यावहे ज्वलिष्यसि ज्वलिष्यथः ज्वलिष्यथ / ज्वलिष्यसे ज्वलिष्येथे ज्वलिष्यति ज्वलिष्यतः ज्वलिष्यन्ति ज्वलिष्यते ज्वलिष्येते ज्वलिष्यामहे ज्वलिष्यध्वे ज्वलिष्यन्ते क्रि. अज्वलिष्यम् अज्वलिष्याव अज्वलिष्याम अज्वलिष्ये अज्वलिष्यावहि अज्वलिष्यामहि अज्वलिष्यः अज्वलिष्यतम् अज्वलिष्यत अज्वलिष्यथाः अज्वलिष्येथाम् अज्वलिष्यध्वम् अज्वलिष्यत् अज्वलिष्यताम् अज्वलिष्यन्त अज्वलिष्यत अज्वलिष्येताम् अज्वलिष्यन्त परो. जज्वल/नज्वाल जज्वलिव जज्वलिम जज्वलिथ जज्वलथुः जज्वल जज्वाल जज्वलतुः जज्वलुः जज्वले जज्वलिषे जज्वले जज्वलिवहे जज्वलिमहे जज्वलाथे। ज्वलिध्वे जज्वलाते जज्वलिरे IT IN अद्य. अज्वलिषम् अज्वलिष्व अज्वलिष्म अज्वलिषि अज्वलिष्वहि अज्वलिष्महि 1 अज्वलीः अज्वलिष्टम् अज्वलिष्ट अज्वलिष्ठाः अज्वलिषाथाम् अज्वलिड्ध्वम् अज्वलीत् अज्वलिष्टाम् अज्वलिषुः | अज्वालि अज्वलिषाताम् अज्वलिषत आशीः ज्वल्यासम् ज्वल्यास्व ज्वल्यास्म ज्वलिषीय ज्वलिषीवहि ज्वलिषीमहि ज्वल्याः ज्वल्यास्तम् ज्वल्यास्त / ज्वलिषीष्ठाः ज्वलिषीयास्थाम् ज्वलिषीध्वम् ज्वल्यात् ज्वल्यास्ताम् ज्वल्यासुः ज्वलिषीष्ट ज्वलिषीयास्ताम् ज्वलिषीरन् 106