SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ / सेट कर्मणि कर्तरि हस् - हस, धातु. 76 व हसामि हससि हसति हसावः हसथः हसतः हसामः हसथ हसन्ति हस्ये हस्यसे हस्यते हस्यावहे हस्येथे हस्येते हस्यामहे हस्यध्वे हस्यन्ते ह्य. अहसम् अहसः अहसत् अहसाव अहसतम् अहसताम् अहसाम अहसत अहस्ये अहस्यावहि अहस्यथाः अहस्येथाम् अहस्यत अहस्येताम् अहस्यामहि अहस्यध्वम् अहस्यन्त अहसन् वि. हसेयम् हसेव हसेतम् हसेताम् हसेम हसेत हसे. हस्येय हस्येवहि हस्येथाः हस्येयाथाम् हस्येत हस्येयाताम् हस्येमहि हस्यध्वम् हस्येरन् हसेत् आ. हसानि हस हसाव हसतम हसताम् हसाम हसत हसन्तु हस्यै हस्यस्व हस्यताम् हस्यावहै हस्येथाम् हस्येताम् हस्यामहै हस्यध्वम हस्यन्ताम् हसतु व हसितास्मि हसितास्वः हसितास्मः हसितासि हसिअतास्थः हसितास्थ हसिता हसितारौ हसितारः हसिताहे हसितास्वहे हसितास्महे हसितासे हसितासाथे हसितावे हसिता हसितारौ हसितारः भवि हसिष्यामि हसिष्यावः हसिष्यामः हसिष्यसि हसिष्यथ: हसिष्यथ हसिष्यति हसिष्यतः . हसिष्यन्ति हसिष्ये हसिष्यावहे हसिष्यसे हसिष्येथे हसिस्यामहे हसिष्यध्वे क्रि अहसिष्यम् अहसिष्याव अहसिष्याम | अहसिष्यः अहसिष्यतम् अहसिष्यत अहसिष्यत अहसिष्यताम् अहसिष्यन् अहसिष्ये अहसिष्यावहि अहसिष्यामहि अहसिष्यथाः अहसिष्येथाम् अहसिष्यध्वम् अहसिष्यत अहसिष्येताम् अहसिष्यन्त परो जहास/जहस जहसिव जहसिथ जहसथुः जहास जहसतुः जहसिम जहस जहसुः जहसे जहसिषे जहसे जहसिवहे जहसाथे जहसाते जहसिमहे जहसिध्वे जहसिरे अद्य अहसिषम् अहसिष्य अहसीः अहसिष्टम् अहसीत् ___अहसिष्टाम् अहसिष्म अहसिष्ट अहसिषुः अहसिषि अहसिष्वहि अहसिष्महि अहसिष्ठाः अहसिषाथाम् अहसिध्वम् अहासि अहसिषाताम् अहसिषत आशी हस्यासम् हस्यास्व हस्याः हस्यास्तम् हस्यात् हस्यास्ताम् हस्यास्म हस्यास्त हस्यासुः हसिषीय हसिषीवहि हसिषीमहि हसिषीष्ठाः हसिषीयास्थाम् हसिषीध्वम् हसिषीष्ट हसिषीयास्ताम् हसिषीरन् 961
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy