________________ कर्मणि धातु. 75 व. सीदामि सीदसि सीदति कर्तरि सद् - सीदाएं सीदावः सीदथः सीदतः सीदामः सीदथ सीदन्ति सद्ये सद्यसे सद्यते सद्यावहे सद्येथे सोते सद्यामहे सद्यध्वे सद्यन्ते ह्य. असीदम् असीदः असीदत् असीदाव असीदतम् असीदताम् असीदाम असीदत असीदन् असद्ये असद्यथाः असद्यत असद्यावहि असोथाम् असद्येताम् असद्यामहि असद्यध्वम् असद्यन्त वि. सीदेयम् सीदेः सीदेव सीदेतम् सीदेम सीदेत सीदेयुः सद्येय सद्येथाः सद्येत सद्येवहि सद्येयाथाम् सद्येयाताम् सद्येमहि सोध्वम् सधेरन् सीदेत् सीदेताम् सीदाम आ. सीदानि सीद सीदाव सीदतम् सीदत सद्यै सद्यस्व सद्यताम सद्यावहै सद्येथाम् सद्येताम् सद्यामहै सद्यध्वम् सद्यन्ताम् सीदतु सीदताम् सीदन्तु श्व सत्तास्मि सत्तासि सत्ता सत्तास्वः सत्तास्थः सत्तारौ सत्तास्मः सत्तास्थ सत्तारः सत्ताहे सत्तासे सत्ता सत्तास्वहे सत्तासाथे सत्तारौ सत्तास्महे सत्ताध्वे सत्तारः भवि सत्स्यामि सत्स्यसि सत्स्यति सत्स्यावः सत्स्यथः सत्स्यतः सत्स्यामः सत्स्यथ सत्स्यन्ति सत्स्ये सत्स्यसे सत्स्यते सत्स्यावहे सत्स्येथे सत्स्येते सत्स्यामहे सत्स्यध्वे सत्स्यन्ते असत्स्यम् असत्स्यः असत्स्यत असत्स्याव असत्स्याम असत्स्यतम् असत्स्यत असत्स्यताम् असत्स्यन् / असत्स्ये असत्स्यावहि असत्स्यथाः असत्स्येथाम् / असत्स्यत असत्स्येताम् असत्स्यामहि असत्स्यध्वम् असत्स्यन्त सेदिम सेदे सेदिवहे सेदिमहे परो ससाद/ससद सेदिव सेदिथ सेदO: ससाद सेदतुः सेद सेदिषे सेदे सेदाथे सेदाते सेदिध्ये सेदिरे सेदुः अद्य असात्सम् असात्सीः असात्सीत् असात्स्व असात्तम् असात्ताम् असात्स्म असात्त असात्सुः असत्सि असत्थाः असादि असत्स्वहि असत्साथाम् असत्साताम असत्स्वहि असद्ध्वम् असत्सत आशी सद्यासम् सद्याः सद्यात सद्यास्व सद्यास्तम् सद्यास्ताम् सद्यास्म सद्यास्त सद्यासुः सत्सीय सत्सीवहि सत्सीमहि सत्सीष्ठाः सत्सीयास्थाम् सत्सीध्वम् सत्सीष्ट सत्सीयास्ताम् सत्सीरन् 951