________________ कर्तरि कर्मणि धातु. 142 व. प्रयते प्रयतावहे प्रयतामहे ! प्रयतसे प्रयतेथे . प्रयतध्वे / प्रयत्यसे प्रयत्येथे प्रयतते प्रयतेते प्रयतन्ते / प्रयत्यते प्रयत्येते प्रय प्रयत्यामहे प्रयत्यध्वे प्रयत्यन्ते ह्य. प्रायते प्रायतावहि प्रायतामहि / प्रायत्ये प्रायत्यावहि प्रायत्यामहि प्रायतथाः प्रायतेथाम् प्रायतध्वम् प्रायत्यथाः प्रायत्येथाम् प्रायत्यध्वम् प्रायतत प्रायतेताम् प्रायतन्त / प्रायत्यत प्रायत्येताम् प्रायत्यन्त वि. प्रयतेय प्रयतेवहि प्रयतेमहि प्रयत्येय प्रयत्येवहि प्रयत्येमहि - प्रयतेथाः प्रयतेयाथाम प्रयतेध्वम् / प्रयत्येथाः प्रयत्येयाथाम् प्रयत्यध्वम् प्रयतेत प्रयतेयाताम् प्रयतेरन् प्रयत्येत प्रयत्येयाताम् प्रयत्येरन् आ. प्रयतै प्रयतावहै प्रयतामहै प्रयतस्व प्रयतेथाम् प्रयतध्वम् प्रयतताम् प्रयतेताम प्रयतन्ताम् प्रयत्यै प्रयत्यावहै प्रयत्यामहै प्रयत्यस्व प्रयत्येथाम् प्रयत्यध्वम् प्रयत्यताम् प्रयत्येताम् प्रयत्यन्ताम् धातु. 143 व. क्षालयामि क्षालयावः क्षालयामः / क्षाल्ये क्षाल्यावहे क्षाल्यामहे क्षालयसि क्षालयथः। क्षालयथ क्षाल्यसे क्षाल्येथे क्षाल्यध्वे क्षालयति क्षालयतः क्षालयन्ति / क्षाल्यते क्षाल्येते क्षाल्यन्ते G ह्य. अक्षालयम् अक्षालयाव अक्षालयाम ! अक्षाल्ये अक्षाल्यावहि अक्षाल्यामहि अक्षालयः अक्षालयतम् अक्षालयत / अक्षाल्यथाः अक्षाल्येथाम् अक्षाल्यध्वम् अक्षालयत् अक्षालयताम् अक्षालयन् / अक्षाल्यत अक्षाल्येताम् अक्षाल्यन्त वि. क्षालयेयम् क्षालयेव क्षालयेम क्षाल्येय क्षाल्येवहि क्षाल्येमहि क्षालयेः क्षालयेतम् क्षालयेत क्षाल्येथाः क्षाल्येयाथाम् क्षाल्येध्वम् क्षालयेत् क्षालयेताम् क्षालयेयुः / क्षाल्येत क्षाल्येयाताम् क्षाल्येरन् आ. क्षालयाणि क्षालयाव क्षालयाम / क्षाल्यै क्षाल्यावहै क्षाल्यामहै क्षालय क्षालयतम् क्षालयत क्षाल्यस्व क्षाल्येथाम् क्षाल्यध्वम् क्षालयतु क्षालयताम् क्षालयन्तु / क्षाल्यताम् क्षाल्येताम् क्षाल्यन्ताम् 185]]