________________ ___ कर्मणि कर्तरि धातु. 140 व. परीक्षे परीक्षावहे परीक्षसे परीक्षेथे परीक्षते परीक्षेते परीक्षामहे ! परीक्ष्ये परीक्ष्यावहे परीक्षध्वे परीक्ष्यसे परीक्ष्येथे परीक्षन्ते में परीक्ष्यते परीक्ष्येते परीक्ष्यामहे परीक्ष्यध्वे परीक्ष्यन्ते ह्य. पर्येक्षे पर्यैक्षावहि पर्येक्षामहि / पर्येक्ष्ये पर्येक्ष्यावहि पयैक्षथाः पयैक्षेथाम पयैक्षध्वम ! पर्येक्ष्यथाः पर्येक्ष्येथाम पर्येक्षत पर्येक्षेताम् पर्येक्षन्त / पर्येक्ष्यत पर्येक्ष्येताम् पर्येक्ष्यामहि पर्येक्ष्यध्वम पर्येक्ष्यन्त वि. परीक्षेय परीक्षेवहि परीक्षेमहि / परीक्ष्येय परीक्ष्येवहि परीक्ष्येमहि परीक्षेथाः परीक्षेयाथाम् परीक्षेध्वम् / परीक्ष्येथाः परीक्ष्येयाथाम परीक्ष्यध्वम परीक्षेत परीक्षेयाताम् परीक्षेरन् / परीक्ष्येत परीक्ष्येयाताम् परीक्ष्येरन् आ. परीक्षै परीक्षावहै ' परीक्षस्व परीक्षेथाम परीक्षताम् परीक्षेताम् परीक्षामहै / परीक्ष्य परीक्ष्यावहै परीक्षध्वम / परीक्ष्यस्व परीक्ष्येथाम् परीक्षन्ताम् / परीक्ष्यताम् परीक्ष्येताम् परीक्ष्यामहै परीक्ष्यध्वम् परीक्ष्यन्ताम् धातु. 141 व. यते यतावहे यतसे यतेथे - यतते यतेते यतामहे यतध्वे यतन्ते यत्ये यत्यसे यत्यते यत्यावहे यत्येथे यत्येते यत्यामहे यत्यध्वे यत्यन्ते ह्य. अयते . अयतावहि अयतथाः अयतेथाम् / अयतत अयतेताम् अयतामहि ! अयत्ये अयत्यावहि अयतध्वम् / अयत्यथाः अयत्येथाम् अयतन्त / अयत्यत अयत्येताम् अयत्यामहि अयत्यध्वम् अयत्यन्त वि. यतेय यतेवहि यतेमहि यतेथाः यतेयाथाम् यतेध्वम् यतेत यतेयाताम् यतेरन् यत्येय यत्येवहि यत्येमहि ! यत्येथाः यत्येयाथाम् यत्येध्वम् / यत्येत यत्येयाताम् यत्येरन् आ. यतै यतावहै यतस्व यतेथाम् / यतताम् यतेताम् यतामहै यत्यै यत्यावहै यतध्वम् / यत्यस्व यत्येथाम् यतन्ताम् / यत्यताम् यत्येताम् यत्यामहै यत्यध्वम् यत्यन्ताम् 1841