________________ कर्तरि कर्मणि धातु. 33 व. नश्यामि नश्यावः नश्यथः नश्यति नश्यतः नश्यामः नश्यथ / नश्यसे नश्यन्ति / नश्यते नश्यावहे नश्येथे नश्येते नश्यामहे नश्यध्वे नश्यन्ते ह्य. अनश्यम् अनश्याव अनश्याम अनश्यः अनश्यतम् अनश्यत अनश्यत् अनश्यताम् अनश्यन् अनश्ये अनश्यावहि अनश्यामहि अनश्यथाः अनश्येथाम् अनश्यध्वम् अनश्यत अनश्येताम् अनश्यन्त वि. नश्येयम् नश्येः नश्येत् नश्येव नश्येम नश्येतम् नश्येत नश्येताम् नश्येयुः नश्येय नश्येवहि नश्येमहि नश्येथाः नश्येयाथाम् नश्यध्वम् नश्येत नश्येयाताम् नश्येरन् आ. नश्यानि नश्य नश्यतु नश्याव नश्याम नश्यै नश्यावहै नश्यामहै नश्यतम् नश्यतनश्यस्व नश्येथाम् नश्यध्वम् नश्यताम् नश्यन्तु नश्यताम् नश्येताम् नश्यन्ताम् धातु. 34 व. नृत्यामि नृत्यसि नृत्यति नृत्यावः नृत्यामः नृत्यथः नृत्यथ नृत्यतः नृत्यन्ति नृत्यसे नृत्यावहे नृत्येथे नृत्येते नृत्यामहे नृत्यध्वे नृत्यन्ते ह्य. अनृत्यम् अनृत्यः अनृत्यत् अनृत्याव अनृत्याम अनृत्यतम् अनृत्यत अनृत्यताम् अनृत्यन् अनृत्ये अनृत्यावहि अनृत्यामहि ! अनृत्यथाः अनृत्येथाम् अनृत्यध्वम् अनृत्यत अनृत्येताम् अनृत्यन्त वि. नृत्येयम् नत्यः नृत्येत् नृत्येव नृत्येतम नृत्येताम् नृत्येम नृत्येत नृत्येयुः नृत्येय नृत्येवहि नृत्येमहि नृत्येथाः नृत्येयाथाम् नृत्येध्वम् नृत्येत नृत्येयाताम् नृत्येरन् / आ. नृत्यानि नृत्य नृत्यतु नृत्याव नृत्यतम् नृत्यताम् नृत्याम। नृत्यै नृत्यावहै नृत्यत नृत्यस्व नृत्येथाम् नृत्यन्तु नृत्यताम् नृत्येताम् नृत्यामहै नृत्यध्वम् नृत्यन्ताम् 12311