________________ कर्तरि कर्मणि धातु. 31 व. क्रुध्यामि क्रुध्यावः क्रुध्यामः क्रुध्यावहे क्रुध्यामहे ऋध्यसि ध्यथः क्रूध्यर्थ / क्रुध्यसे क्रुध्येथे क्रुध्यध्वे क्रुध्यति क्रुध्यतः क्रुध्यन्ति / क्रुध्यते क्रुध्येते क्रुध्यन्ते ह्य. अक्रुध्यम् अक्रुध्याव अक्रुध्याम / अक्रुध्ये अक्रुध्यावहि अक्रुध्यामहि अक्रुध्यः अक्रुध्यतम् अक्रुध्यत अक्रुध्यथाः अक्रुध्येथाम् अक्रुध्यध्वम् अक्रुध्यत् अक्रुध्यताम् अक्रुध्यन् / अक्रुध्यत अक्रुध्येताम् अक्रुध्यन्त वि. ऋध्येयम् क्रुध्येव ऋध्येम क्रुध्येः क्रुध्येतम् क्रुध्येत क्रुध्येत् क्रुध्येताम् क्रुध्येयु: क्रुध्येय क्रुध्येवहि क्रुध्येमहि क्रुध्येथाः क्रुध्येयाथाम् क्रुध्येध्वम् क्रुध्येत क्रुध्येयाताम् क्रुध्येरन् आ. क्रध्यानि ध्यावध्याम क्रुध्य क्रुध्यतम् क्रुध्यत क्रुध्यतु क्रुध्यताम् क्रुध्यन्तु क्रुध्यै क्रुध्यावहै क्रुध्यामहै क्रुध्यस्व क्रुध्येथाम् क्रुध्यध्वम् क्रुध्यताम् क्रुध्येताम् क्रुध्यन्ताम् In III ill $ ALL III III II LLL HII EEL LIL DI HII LLE LLE LLE III ELE LLE IL THI BIL ELL ELL ELL ELL ELL tu HII III III ILE ILE ILE TIL LLL HIT ELI LIL तुष्ये धातु. 32 व. तृष्यामि तुष्यसि तुष्यति तुष्याव: तुष्यथः तुष्यतः तुष्याम: तुष्यथ तुष्यन्ति तुष्यावहे तुष्येथे तुष्येते तुष्यामहे तुष्यध्वे तुष्यन्ते | तुष्यते ह्य. अतुष्यम् अतुष्यः अतुष्यत् अतुष्याव अतुष्याम अतुष्ये अतुष्यावहि अतुष्यामहि अतुष्यतम् अतुष्यत अतुष्यथाः अतुष्येथाम् अतुष्यध्वम् अतुष्यताम् अतुष्यन् / अतुष्यत अतुष्येताम् अतुष्यन्त वि. तुष्येयम् तुष्येः तुष्येत् तुष्येव तुष्येतम् तुष्येताम् तुष्येम तुष्येत तुष्येयुः तुष्येय तुष्येवहि तुष्येमहि तुष्येथाः तुष्येयाथाम् तुष्येध्वम् तुष्येयाताम् तुष्येरन् आ. तुष्याणि तुष्य तुष्यतु तुष्याव तुष्यतम् तुष्यताम् तुष्याम तुष्यत तुष्यन्तु तुष्यावहै / तुष्यस्व तुष्येथाम् तुष्यताम् तुष्येताम् तुष्यामहै तुष्यध्वम् तुष्यन्ताम्