________________ शब्द रूपावली (101) 'ता' प्रत्ययान्त (मात्र) - स्त्रीलिङ्ग! (102) 'अन'अंत पुंलिङ्ग शुक्लता' शब्द - 'राजन' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्रा. शुक्लता शुक्लते शुक्लताः प्र. राजा राजानौ राजानः द्वि. शुक्लताम् शुक्लते शुक्लताः द्वि. राजानम् राजानौ राज्ञः तृ. शुक्लतया शुक्लताभ्याम् शुक्लताभिः तृ. राज्ञा राजभ्याम् राजभिः च. शुक्लतायै शुक्लताभ्याम् शुक्लताभ्यः / च. राज्ञे राजभ्याम् राजभ्यः पं. शुक्लतायाः शुक्लताभ्याम् शुक्लताभ्यः पं. राज्ञः राजभ्याम् राजभ्यः ष. शुक्लतायाः शुक्लतयोः शुक्लतानाम् ष. राज्ञः राज्ञोः राज्ञाम् स. शुक्लतायाम् शुक्लतयोः शुक्लतासु स. राज्ञि,राजनि राज्ञोः राजसु सं. हे शुक्लते! हे शुक्लते! हे शुक्लताः! सं. हे राजन्! हे राजानौ! हे राजानः! (103) 'राजन्' शब्द - स्त्रीलिङ्ग - (104) 'अन्' अंत - नपुं. 'दामन्' शब्द राज्ञी (राजन+ई) वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. राज्ञी राज्यौ राज्यः प्र. दाम दाम्नी, दामनी दामानि द्वि. राज्ञीम् राज्यौ राज्ञीः वि. दाम दाम्नी, दामनी दामानि है राज्या राशीभ्याम् राज्ञीभिः तृ. दाम्ना दामभ्याम् दामभिः च. राज्यै . राज्ञीभ्याम् राज्ञीभ्यः च. दाम्ने दामभ्याम् दामभ्यः पं. राज्याः राज्ञीभ्याम् राज्ञीभ्यः पं. दाम्नः दामभ्याम् दामभ्यः ष. राझ्याः राज्योः राज्ञीनाम् ष. दाम्नः दाम्नोः दाम्नाम् . स. राज्याम् राइयोः राज्ञीषु स. दाम्नि,दामनि दाम्नोः दामसु सं. हे राज्ञि! ळे राज्यौ! हे राज्यः! सं. हे दाम,दामन्!हे दाम्नी,दामनी!हे दामानि! 11381