________________ शब्द रूपावली (97) 'मत्' प्रत्ययान्त - पुंलिङ्ग (98) 'मत्' प्रत्ययान्त - नपुं. 'धेनुमत् शब्द 'धेनुमत्' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. धेनुमान् धेनुमन्तौ धेनुमन्तः प्र. धेनुमत् द् धेनुमती धेनुमन्ति द्वि. धेनुमन्तम् धेनुमन्तौ धेनुमतः वि. धेनुमत् द् धेनुमती धेनुमन्ति तृ. धेनुमता धेनुमद्भ्याम् धेनुमद्भिः तृ. धेनुमता धेनुमद्भ्याम् धेनुमद्भिः च, धेनुमते धेनुमद्भ्याम् धेनुमद्भ्यः च, धेनुमते धेनुमद्भ्याम् धेनुमद्भ्यः पं. धेनुमतः धेनुमद्भ्याम् धेनुमद्भ्यः पं. धेनुमतः धेनुमद्भ्याम् धेनुमद्भ्यः घ. धेनुमतः धेनुमतोः धेनुमताम् ष. धेनुमतः धेनुमतोः धेनुमताम् स. धेनुमति धेनुमतोः धेनुमत्सु स. धेनुमति धेनुमतोः धेनुमत्सु सं. हे धेनुमन्! हे धेनुमन्तौ! हे धेनुमन्तः! ! सं. हे धेनुमत,द! हे धेनुमती! हे धेनुमन्ति! (99) 'मत्' प्रत्ययान्त - स्त्रीलिङ्ग / (100) 'त्व' प्रत्ययान्त (मात्र)- नपुं. 'धेनुमत्+ई' शब्द 'देवत्वम्'शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. धेनुमती धेनुमत्यौ धेनुमत्यः प्र. देवत्वम् देवत्वे देवत्वानि द्वि. धेनुमतीम् धेनुमत्यौ धेनुमतीः द्वि. देवत्वम् देवत्वे देवत्वानि तृ. धेनुमत्या धेनुमतीभ्याम् धेनुमतीभिः तृ. देवत्वेन देवत्वाभ्याम् देवत्वैः च. धेनुमत्यै धेनुमतीभ्याम् धेनुमतीभ्यः च. देवत्वाय देवत्वाभ्याम् देवत्वेभ्यः पं. धेनुमत्याः धेनुमतीभ्याम् धेनुमतीभ्यः / पं. देवत्वात् देवत्वाभ्याम् देवत्वेभ्यः ष. धेनुमत्याः धेनुमत्योः धेनुमतीनाम् ष. देवत्वस्य देवत्वयोः देवत्वानाम् स. धेनुमत्याम् धेनुमत्योः धेनुमतीषु स. देवत्वे देवत्वयोः देवत्वेषु सं. हे धेनुमति! हे धेनुमत्यौ! हे धेनुमत्यः! : सं. हे देवत्व! हे देवत्वे! हे देवत्वानि! [1377