________________ शब्द रूपावली (89) 'इष्ठ' प्रत्ययान्त - नपुं. (पटु+इष्ठ) (90) 'इष्ठ' प्रत्ययान्त-स्त्रीलिङ्ग 'पटिष्ठ' शब्द (पटिष्ठ+आ) “पटिष्ठा' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्रा. पटिष्ठम् पटिष्ठे पटिष्ठानि प्र. पतिष्ठा पटिष्ठे पटिष्ठाः वि. पटिष्ठम् पटिष्ठे पटिष्ठानि वि. पटिष्ठाम् पटिष्ठे पटिष्ठाः तृ. पटिष्ठेन पटिष्ठाभ्याम् पटिष्ठैःत. पटिष्ठया पटिष्ठाभ्याम् पटिष्ठाभिः च. पटिष्ठाय पटिष्ठाभ्याम् पटिष्ठेभ्यःच. पटिष्ठायै पटिष्ठाभ्याम् पटिष्ठाभ्यः पं. पटिष्ठात् पटिष्ठाभ्याम् पटिष्ठेभ्यः पं. पटिष्ठायाः पटिष्ठाभ्याम् पटिष्ठाभ्यः ष. पटिष्ठस्य पटिष्ठयोः पटिष्ठानाम् ष. पटिष्ठायाः पटिष्ठयोः पटिष्ठानाम् स. पटिष्ठे पटिष्ठयोः पटिष्ठेषु स. पटिष्ठायाम् पटिष्ठयोः पटिष्ठासु सं. हे पटिष्ठ! हे पटिष्ठे! हे पटिष्ठानि! सं. हे पटिष्ठे! हे पटिष्ठे! हे पटिष्ठाः! (91) 'ईयस्' प्रत्ययान्त - पुंलिङ्ग (92) 'ईयस्' प्रत्ययान्त - _ 'पटीयस्' शब्द नपुं. 'पटीयस्' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. पटीयान् पटीयांसौ पटीयांसः / प्र. पटीयः पटीयसी पटीयांसि द्वि. पटीयांसम् पटीयांसौ पटीयसः द्वि. पटीयः पटीयसी पटीयांसि तृ. पटीयसा पटीयोभ्याम् पटीयोभिः तृ. पटीयसा पटीयोभ्याम् पटीयोभिः च. पटीयसे पटीयोभ्याम् पटीयोभ्यःच. पटीयसे पटीयोभ्याम् पटीयोभ्यः पं. पटीयसः पटीयोभ्याम् पटीयोभ्यः पं. पटीयसः पटीयोभ्याम् पटीयोभ्यः ष. पटीयसः पटीयसोः पटीयसाम्ष . पटीयसः पटीयसोः पटीयसाम् स. पटीयसि पटीयसोः पटीयःसु,पटीयस्सु स. पटीयसि पटीयसोः पटीयःसु,पटीयस्सु . सं. हे पटियन्! हे पटीयांसौ! हे पटीयांसः! सं. हे पटीयः! हे पटीयसी! हे पटीयांसि! [135