________________ शब्द रूपावली (85) 'तर (तरप)' प्रत्ययान्त-पुंलिङ्ग (86) 'तर (तरप)' प्रत्ययान्त - नपुं. 'पटुतर' शब्द __ 'पटुतर' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. पटुतरः पटुतरौ पटुतराः प्र. पटुतरम् पटुतरे पटुतराणि द्वि. पटुतरम् पटुतरौ पटुतरान् , द्वि. पटुतरम् पटुतरे पटुतराणि तृ. पटुतरेण पटुतराभ्याम् पटुतरैः तृ. पटुतरेण पटुतराभ्याम् पटुतरैः च, पटुतराय पटुतराभ्याम् पटुतरेभ्यः च. पटुतराय पटुतराभ्याम् पटुतरेभ्यः पं. पटुतरात् पटुतराभ्याम् पटुतरेभ्यः पं. पटुतरात् पटुतराभ्याम् पटुतरेभ्यः ष. पटुतरस्य पटुतरयोः पटुतराणाम् ष. पटुतरस्य पटुतरयोः पटुतराणाम् स. पटुतरे पटुतरयोः पटुतरेषु स. पटुतरे पटुतरयोः पटुतरेषु सं. हे पटुतर! हे पटुतरौ! हे पटुतराः! सं. हे पटुतर! हे पटुतरे! हे पटुतराणि! (87) 'तर (तरप्)' प्रत्ययान्त - स्त्रीलिङ्ग (88) 'इष्ठ' प्रत्ययान्त - पुंलिङ्ग (पटु+इष्ठ) 'पटुतरा' शब्द __ 'पटिष्ठ' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. पटुतरा पटुतरे पटुतराः प्र. पटिष्ठः पटिष्ठौ पटिष्ठाः द्वि. पटुतराम् पटुतरे पटुतराः द्वि. पटिष्ठम् पटिष्ठौ पटिष्ठान् तृ. पटुतरया पटुतराभ्याम् पटुतराभिः तृ. पटिष्ठेन पटिष्ठाभ्याम् पटिष्ठैः च. पटुतरायै पटुतराभ्याम् पटुतराभ्यः च. पटिष्ठाय पटिष्ठाभ्याम् पटिष्ठेभ्यः पं. पटुतरायाः पटुतराभ्याम् पटुतराभ्यः पं. पटिष्ठात् पटिष्ठाभ्याम् पटिष्ठेभ्य: ष. पटुतरायाः पटुतरयोः पटुतराणाम् ष. पटिष्ठस्य पटिष्ठयोः पटिष्ठानाम् स. पटुतरायाम् पटुतरयोः पटुतरासु स. पटिष्ठे पटिष्ठयोः पटिष्ठेषु सं. हे पटुतरे! हे पटुतरे! हे पटुतराः! सं. हे पटिष्ठ! हे पटिष्ठौ! हे पटिष्टा! [134