________________ कर्मणि कर्तरि धातु. 177 व. दीप्ये दीप्यावहे दीप्यसे दीप्येथे दीप्यते दीप्येते दीप्यामहे ! दीप्ये दीप्यध्वे दीप्यसे दीप्यन्ते दीप्यते दीप्यावहे दीप्येथे दीप्येते दीप्यामहे दीप्यध्वे दीप्यन्ते ह्य. अदीप्ये अदीप्यावहि अदीप्यामहि अदीप्ये अदीप्यावहि अदीप्यामहि अदीप्यथाः अदीप्येथाम अदीप्यध्वम अदीप्यथाः अदीप्येथाम अदीप्यध्वम अदीप्यत अदीप्येताम् अदीप्यन्त / अदीप्यत अदीप्येताम् अदीप्यन्त वि. दीप्येय दीप्येवहि दीप्यमहि दीप्येय दीप्येवहि दीप्येमहि - दीप्येथाः दीप्येयाथाम दीप्यध्वम / दीप्येथाः दीप्येयाथाम् दीप्यध्वम् दीप्येत दीप्येयाताम् दीप्येरन् / दीप्येत दीप्येयाताम् दीप्येरन् .. आ. दीप्यै दीप्यावहै दीप्यामहै दीप्यामहै दीप्यस्व दीप्येथाम् दीप्यध्वम् / दीप्यस्व दीप्येथाम् / दीप्यध्वम् दीप्यताम् दीप्येताम् दीप्यन्ताम् / दीप्यताम् दीप्येताम् दीप्यन्ताम् धातु. 178 व. प्रवर्ते प्रवर्तावहे प्रवर्तसे प्रवर्तेथे प्रवर्तते प्रवर्तेते प्रवर्तामहे प्रवर्तध्वे प्रवर्तन्ते प्रवृत्ये प्रवृत्यावहे प्रवृत्यसे प्रवृत्येथे प्रवृत्यते प्रवृत्येते प्रवृत्यामहे प्रवृत्यध्वे प्रवृत्यन्ते ह्य. प्रावर्ते प्रावर्तावहि प्रावर्तामहि ! प्रावृत्ये प्रावृत्यावहि प्रावृत्यामहि प्रावर्तथाः प्रावर्तेथाम् प्रावर्तध्वम् / प्रावृत्यथाः प्रावृत्येथाम् प्रावृत्यध्वम् प्रावर्तत प्रावर्तेताम् प्रावर्तन्त / प्रावृत्यत प्रावृत्येताम् प्रावृत्यन्त वि. प्रवर्तेय प्रवर्तेवहि प्रवर्तेमहि प्रवृत्येय प्रवृत्येवहि प्रवृत्येमहि प्रवर्तेथाः प्रवर्तेयाथाम् प्रवर्तेध्वम् प्रवृत्येथाः प्रवृत्येयाथाम् प्रवृत्येध्वम् प्रवर्तेत प्रवर्तेयाताम् प्रवर्तेरन् / प्रवृत्येत प्रवृत्येयाताम् प्रवृत्येरन् आ. प्रवर्ते प्रवर्तावहै प्रवर्तस्व प्रवर्तेथाम् प्रवर्तताम् प्रवर्तेताम् प्रवर्तामहै / प्रवृत्यै प्रवृत्यावहै प्रवर्तध्वम् / प्रवृत्यस्व प्रवृत्येथाम् प्रवर्तन्ताम् ! प्रवृत्यताम् प्रवृत्येताम् प्रवृत्यामहै प्रवृत्यध्वम् प्रवृत्यन्ताम् 1104