________________ कर्मणि कर्तरि धातु. 175 व. लुप्यामि लुप्यावः लुप्यसि लुप्यथः लुप्यति लुप्यतः लुप्यामहे लुप्यामः / लुप्ये लुप्यथ। लुप्यन्ति लुप्यते लुप्यावहे लुप्येथे लुप्येते लुप्यध्वे लुप्यन्ते ह्य. अलुप्यम् अलुप्याव अलुप्याम अलुप्ये अलुप्यावहि अलुप्यामहि अलुप्यः अलुप्यतम् अलुप्यत / अलुप्यथाः अलुप्येथाम् अलुप्यध्वम् अलुप्यत् अलुप्यताम् अलुप्यन् | अलुप्यत अलुप्येताम् अलुप्यन्त वि. लुप्येयम् लुप्येः लुप्येत् लुप्येव लुप्येतम् लुप्येताम् लुप्येम लुप्येत लुप्येयुः लुप्येय लुप्येवहि लुप्येमहि लुप्येथाः लुप्येयाथाम् लुप्येध्वम् लुप्येत लुप्येयाताम् लुप्येरन् लुप्याम लुप्यत लुप्यन्तु / THATANTA t II 21 111 112 113 111 है है हु आ. लुप्यानि लुप्याव लुप्य लुप्यतम् लुप्यतु लुप्यताम् धातु. 176 व. विद्ये विद्यावहे विद्यसे विद्येथे विद्यते विद्येते लुप्यै लुप्यावहै / लुप्यामहै लुप्यस्व लुप्येथाम् लुप्यध्वम् लुप्यताम् लुप्येताम् लुप्यन्ताम् ELE HII ILE LEE ILI KUI VII III विद्यामहे / विद्ये विद्यध्वे / विद्यसे विद्यन्ते / विद्यते विद्यावहे विद्येथे विद्यते विद्यामहे विद्यध्वे विद्यन्ते ह्य. अविद्ये . अविद्यावहि अविद्यामहि अविद्ये अविद्यावहि अविद्यामहि अविद्यथाः अविद्येथाम् अविद्यध्वम् / अविद्यथाः अविद्येथाम् अविद्यध्वम् अविद्यत अविद्येताम् अविद्यन्त / अविद्यत अविद्येताम् अविद्यन्त वि. विद्येय विद्येवहि विद्येमहि विद्येय विद्येवहि विद्येमहि विद्येथाः विद्येयाथाम् विद्यध्वम् / विद्येथाः विद्येयाथाम् विद्यध्वम् विद्येत विद्येयाताम् विद्येरन् / विद्येत विद्येयाताम् विद्येरन आ. विद्यै विद्यावहै विद्यामहै विद्यामहै विद्यस्व विद्येथाम् विद्यध्वम् / विद्यस्व विद्येथाम् / विद्यध्वम् विद्यताम् विद्येताम् विद्यन्ताम् / विद्यताम् विद्येताम् विद्यन्ताम् 1037