________________ 554 नैषधीयचरिते ४८-विवेकधाराशतधौतमन्तः सतां न कामः कलुषीकरोति // 854 // ४९-वैरविधिवंधावधि // 9 / 93 / / ५०-सतां हि चेतःशुचिताऽत्मसाक्षका / / 9 / 129 // ५१-साधने हि नियमोऽन्यजनानां योगिनां तु तपसाऽखिलसिद्धिः // 5 // 3 // ५२-सुरेष विघ्नकपरेषु को नरः करस्थमप्यर्थमवाप्तुमीश्वरः / / 9 / 834 // ५३-स्मरः सरत्यामनिरुद्धमेव यत् सृजत्ययं सर्गनिसर्ग ईदृशः // 1 / 54 / / ५४-स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता / / 2161 // ५५-स्वभावभक्तिप्रवणं प्रतीश्वराः कया न वाचा भुदमुगिरन्ति // 9 / 26 // ५६-हीगिरास्तु वरमस्तु पुनर्मा स्वीकृतव परवागपरास्ता / / 5 / 105 / /