________________ नैषधीयचरिते लोगों द्वारा सूर्य की स्तुति करने पर भी कुमुदिनी कभी प्रसन्न नहीं होगी" // 148 // टिप्पणी-मैं अनन्य निष्ठा के साथ एकमात्र तुम पर ही अनुरक्त हूँ। वेदादि शास्त्र इन्द्रादि की स्तुति करें, तो करें, मैं उससे जरा भी प्रभावित नहीं होती है। इस बात में कवि ने समानान्तर कुमुदिनी का दृष्टान्त दे रखा है, अतः दोनों में बिम्ब-प्रतिबिम्बभाव होने से दृष्टान्तालंकार हैं / मुद्वती' 'मुद्वती' में यमक 'कृता' 'कृते' में छेक, अन्यत्र वृत्त्यनुप्रास है // 148 // कथासु शिष्य वरमद्य न ध्रिये ममावगन्तासि न भावमन्यथा। त्वदर्थमुक्तासुतया सुनाथ! मां प्रतोहि जीवाभ्यधिक! त्वदेकिकाम् // 149 / / अन्वयः-कथासु शिष्य, वरम्, अद्य न घ्रिये, अन्यथा मम भावम् न अवगन्तासि / सुनाथ | जीवाभ्यधिक ! त्वदर्थमुक्तासुतया माम् त्वदेकिकाम् प्रतीहि / टीका-कथासु स्मृतावित्यर्थः शिष्यै अवशिष्टा भवानि म्रियै इत्यर्थः वरम् मनाक् प्रियम्; अब न ध्रिये न जीवामि इदं मत्कृते समुचितं यदद्य कथावशेषा भवेयम्, न पुनः जीवेयमिति भावः अन्यथा मम मरणाभावे, मयि जीवन्त्यां सत्यामिति यावत् त्वम् मम मे भावम् अनुरागम् न अवगन्तासि ज्ञास्यसि माम् मृतां दृष्ट्व त्वं ज्ञास्यसि अस्या मयि कियदधिकानुराग आसीदित्यर्थः / सुः शोभनो नाथ: स्वामी ( प्रादि स० ) तत्सम्बुद्धौ जीवात् प्रारणेभ्योऽपि अभ्यधिक: (पं० तत्पु० ) अतिप्रिय इत्यर्थः तत्सम्बुद्धी तुभ्यमिति त्वदर्थम् ( चतुर्थ्यथें अर्थेन नित्यसमासः ) मुक्ताः परित्यक्ताः असवः प्राणाः ( कर्मधा० ) यया तथाभूतायाः (ब० वी० ) भाव इति तत्ता तया माम् त्वम् एव एक: मुख्यः (कमधा० ) यस्याः तपाभूताम् (ब० वी०) प्रतीहि जानीहि / त्वम् जीवितात् अप्यधिकोऽसि, अतः त्वदर्थे जीवं त्यक्त्ववाहम् एतद् लोके दर्शयितुमिच्छामि; लोकमुखात् मन्मरणं श्रुत्वैव च त्वं विश्वसिष्यसि मयि दमयन्त्याः कियदधिकानुराग आसीत् इति भावः // 149 // . ___ व्याकरण-शिष्य/शिष् (दिवादि ) + लोट् उ० पु० / ध्रिये धुङ् + लट् उ० पु०, रिङादेश / अवगन्तासि अव + गम् + लुट् + म० पृ० / त्वदेकिकाम् विकल्प से क समासान्त / प्रतीहि प्रति + इ + लोट म० पु० /