________________ 34 नवमः सर्गः 529 अनुवाद-“हे चन्द्रवंश के भूपण ! निस्सन्देह उस हंस ने ही तुम्हारे पास नहीं कहा है कि तुम्हारे विरह के कारण मेरे प्राण संकट में पड़े हुए हैं, नहीं तो आप-जैसे में वह क्रूरता कहाँ संभव कि मुझे मार दे?" // 144 / / टिप्पणी-कुलीन वीर पुरुष दयालु हुआ करते हैं / वे किसी को भी मार डालने की क्रूरता नहीं अपना सकते / विद्याधर यहाँ हेतु अलंकार कह रहे हैं, 'संशय' 'संशया' में छेक, 'शंस' 'हंस' 'शंस' 'संश' 'वंश' 'तंस' 'शंस' में पदान्तगत अन्त्यानुप्रास है // 144 // जितस्त्वयास्येन विधुः स्मरः श्रिया कृतप्रतिज्ञौ मम तौ वधे कुतः / तवेति कृत्वा यदि तज्जितं मया न मोघसङ्कल्पधराः किलामराः // 115 / __ अन्वयः-(हे नल ! ) विधुः त्वया आस्येन, स्मरः (च) श्रिया जितः / तो मम वधे कुतः कृतप्रतिज्ञो ? यदि 'तव' इति कृत्वा ( कृतप्रतिज्ञौ ) तत् मया जितम् किल अमराः मोवसंकल्पधराः न / टीका--( हे नल ! ) विधुः चन्द्रः त्वया आस्येन मुखेन जितः परास्तः, श्रिया शरीरशोभया च स्मरः कामः जितः; तव मुखं चन्द्रातिशायि सौन्दर्यञ्च कामदेवातिशयि अस्तीत्यर्थः / तौ चन्द्रस्मरी मम मे दमयन्याः वधे मारणे कुतः कस्मात् कारणात् कृता विहिता प्रतिज्ञा प्रणः याभ्याम् तथाभूती (ब० वी० ) / तयोः विजेता त्वमसि, अतः त्वमेव तयोरपराधी, न त्वहम्, तत् निरपराधायां मयि कुतस्तयोः कोपः पीडा चेति न ज्ञायते / यदि चेत् 'तव' अहं त्वदीया प्रियतमास्मीति कृत्वा कारणात् मम वधाय ती कृतप्रतिज्ञो स्तः अर्थात् आवयोः जेतुः नलस्यापकारं कर्तुं न कथमप्यावां शक्नुवः, तहि कि न तदीयायाः प्रियायाः दमयन्त्याः अपकारं कुर्वः, एतेन परम्परया तस्याप्यपकारी भवत्येवेति मत्वा तो चेत् मामपकुरुतः, तत् तहि मया जितम् मम विजयो जातः, देवरूपाभ्याम् विधुस्मराभ्याम् अङ्गीकृतमेव अहं त्वत्प्रियास्मि न तु अन्यस्य कस्यापीति भावः / किल यस्मात् अमराः देवाः मोघः विफल: संकल्प: विचारः ( कमंधा० ) तस्य घराः धारयितारः न भवन्तीत्यर्थः अर्थात् देवाः सत्यसंकल्पा भवन्ति, यच्चित्ते चिन्तयन्ति तत् अवश्यं भवतीति यावत् / अहं तव प्रिया अवश्यं भविष्यामीति भावः // 145 // व्याकरण--वध: Jहन् + अप वधादेश / प्रतिज्ञा प्रति + /ज्ञा+ अ +