________________ 486 नैषधीयचरिते है। मल्लिनाथ 'असंशयम्' शब्द को संभावना वाचक मानकर उत्प्रेक्षा भी कह रहे हैं 'सार' 'सार' 'सार' में यमक 'संसा' 'संश' में ( सशयोरभेदात् ) छेक - और अन्यत्र वृत्त्यनुप्रास है // 104 // अपास्तपाथोरुहि शायितं करे करोषि लीलाकमलं किमाननम् / तनोषि हारं कियदस्रुणः स्रवैरदोषनिर्वासितभूषणे हृदि // 105 / / - अन्वयः-अपास्त-पाथोरुहि करे शायितम् आननम् लीला-कमलम् किम् करोषि ? अदोष “षणे हदि अश्रुणः स्रवैः कियत् हारम् तनोषि? टोका-अपास्तम् विरह-कारणात् परित्यक्तम् पाथोरुट पाथसि जले रोहतीति तथोक्तम् ( उपपद तत्पु० ) जलजम् कमलमिति यावत् ( कर्मधा० ) येन तथाभूते ( ब० बी० ) करे हस्ते शायितम् शयितुं प्रेरितम् स्थापितमित्यर्थः आननम् मुखम् लोलार्थ विलासार्थ कमलम् (च० तत्पु० / किम् कस्मात् करोषि विदधासि ? लीला-कमलं परित्यज्य विरहकृत-चिन्तया मुखं हस्तोपरि किमर्थं स्थापयसि ? एतन्न कुरु अलं चिन्तया, ते प्रियोऽहं तव सम्मुखे एवास्मीति लीलाकमलं यथापूर्व करे कुविति भावः। अदोषाणि न दोषो येषु तथाभूतानि ( नन ब० वी० ) एव निर्वासितानि परित्यक्तानि च भूषणानि मौक्तिकहारादीनि ( उभयत्र कर्मधा० ) येन तथाभूते (ब० वी० ) हृदि वक्षसि अभुण: वाष्पस्य नवैः प्रवाहैः अश्रुधाराभिरित्यर्थः कियत् कियन्तं कालम् हारम् मौक्तिकहारम् तनोषि करोषि / दुःखकारणात् वक्षःस्थलात् हारम् अपनीय सम्प्रति अश्रुबिन्दुभिः कियत्कालपर्यन्तं तत्र हारं रचयिष्यसीत्यर्थः / अलमश्रुपातेन, वक्षसि हारं धारय, अहं तव सन्निधौ वर्ते इति भावः // 105 // व्याकरण- अपास्तम् अप + / अस् + क्त ( कर्मणि) पायोक्ट पाथस् +/रुह + क्विप् ( कर्तरि ) / शायितम्/शी + णिच् क्त ( कर्मणि ) निर्वासित निर् + /वस् + णिच् + क्त (कर्मणि)। अनुवाद-"कमल का परित्याग किये हुए हाथ पर रखे मुखको क्यों लीलाकमल बना रही हो ? निर्दोष होते हुए (भी) भूषणों को हटाये वक्षः स्थल पर अश्रुविन्दुओं द्वारा कब तक हार बनाती रहोगी ?" // 105 // टिप्पणी- उच्च घराने की महिलायें विनोदार्थ हाथ में कमल रखा करती हैं / यह उनका शौक होता है। दमयन्ती भी पहले हाथ में लीला-कमल रखा