SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 4.6 नैषधीयचरिते मह्यम् तम् नलम् एव भिक्षाम् अर्थनाम् वितरीतुम् दातुम् ईशताम् ईश्वरा! समर्थाः इति यावत् भवन्तु जायन्ताम् / मयि देवानां मनोवर्तनं तेषां महती कृपास्ति, किन्तु सा कृपा तेषां मह्यं पतिरूपेण नलदानात्मिका भवेत् न पुनः मयि स्वयमनुरक्तत्वात्मिकेति भावः // 34 // व्याकरण-मादृशे अस्मत् + V दृश् + कन्, अस्मत् को मदादेश, और आत्व / अनुग्रहः अनु + V ग्रह + अप् / विधेयः वि + Vधा + यत् / प्रसध प्र+/सद् + ल्यप् / भिक्षाम् /भिक्ष + अ + टाए / वितरीतुम् वि + + तुम्, गुण, विकल्प से इ को दीर्घ / ईशताम् / ईश् + लोट् + ब० ब०। अनुवाद-"मानुषी-रूप में उत्पन्न होते हए भी मेरे-जैसे व्यक्ति पर जो ( देवताओं के ) मन का लगाव है, यह केवल उनकी कृपा है। यदि वह कृपा उन्हें करनी है, तो वे प्रसन्न होकर मुझे उन ( नल ) को भीख-रूप में देने योग्य बनें // 34 // टिप्पणी-देवताओं के मन का झुकाव मेरी ओर अनुराग के रूप में नहीं होना चाहिये, किन्तु भक्त के प्रति ऐसी कृपा के रूप में होना चाहिये जिससे वे मेरी नल-विषयक अभिलाषा पूरी कर दें। विद्याधर के शब्दों में 'अत्र हेत्वलंकारः'। हमारे विचार से नल पर भिक्षात्वारोप में रूपक है। 'जन्म यन्म' में पदान्तगत अन्त्यानुप्रास 'तुमी' 'तान्' में छेक, अन्यत्र वृत्त्यनुप्रास है // 34 // अपि द्रढीयः शृणु मत्प्रतिश्रुतं स पोडयेत्पाणिमिमं न चेन्नृपः। हुताशनोद्बन्धनवारिकारितां निजायुषस्तत्करवै स्ववैरिताम् // 35 // अन्वयः-अपि (च) ( त्वम् ) द्रढीयः मत्प्रतिश्रुतम् शृणु / स नृपः इमम् पाणिम् चेत् न पीडयेत् तत् हुता'"रिताम् निजायुषः स्ववैरिताम् करवै / टीका-अपि किञ्च, ( त्वम् ) द्रढीयः अतिशयेन दृढम् मम प्रतिश्रुतम् प्रतिज्ञातम् प्रतिज्ञामित्यर्थः शृणु आकर्णय / स नृपः राजा नलः इमम् एतम् मम पाणिम् करम् चेत् यदि न पीडयेत् न गृह्णीयात् मत्पाणिपीडनम् मया सह विवाह न कुर्यादिति यावत् , तत् तहि हुताशनः वह्निश्च उद्बन्धनम् उपरि वृक्षशाखादी पाशेन गलं बद्ध्वा श्वासावरोधनम् च वारि जलञ्चेति तैः ( द्वन्द्व ) कारिताम् कतुं प्रेरिताम् जनितामिति यावत् निजस्य स्वस्य आयुषः जीवितस्य स्वेन आत्मना वैरिताम् शत्रुताम् करवे करवाणि / स्वेच्छया वा ग्रहगत्या वा अदृष्टेन
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy