SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ 393 नवमः सर्गः प्रजिघाय स्फुटम्, मरुत्वता एव ( त्वम् ) प्रहितः असि निश्चितम्, ऊर्ध्वमुखेन तेजसा च ( त्वम् ) नियोजितः / टीका-( स्वमनसि नलं सम्बोध्य दमयन्ती कथयति ) जलानाम् अपाम् अधिपः स्वामी वरुण इत्यर्थः मयि मां प्रति त्वाम् अविशत् न्ययोजयत् इति ध्रुवम् निश्चितम् ('ध्रुवो भभेदे क्लीबं तु निश्चिते' इत्यमरः ) अथ च जलानाम् डलयोरभेदात् जडानाम् मूर्खाणाम् अधिपेन अग्रगण्येन महामूर्खेणेत्यर्थः मूर्खराजो वरुणः अतिसुन्दरं त्वाम् अतिसुन्दरी मां प्रति दूतत्वेन प्राहिणोत् इति नीतिशास्त्रविरुद्धत्वेन तेन महामर्खताकार्यं कृतमितिभावः, परेतानाम् प्रेतानाम् मृतांनामिति यावत् राजा (ष० तत्पु० ) स यमः त्वाम् प्रनिघाय मत्पावें प्रेषयत् इति स्फुटम् निश्चितम्; स सत्यं मृतानां राजा महामृतः निश्चेतन इति यावत् यः तादृशं महा-सुन्दरं त्वाम् मयि प्रेषयत् कःखलु चेतनः एतादृशं मूर्खत्वं कुर्यादिति भावः; मरुतो देवा अस्य ( सेवायाम् ) सन्तीति तेन मरुत्वता इन्द्रेण ( 'इन्द्रो मरुत्वान् मघवा' इत्यमरः ) अथच मरुत् वायुरस्यास्तीति महत्वान् वातूल: वातासहः उन्मत्त इति यावत् ( 'मरुतौ पवनामरो' इत्यमरः ) त्वं प्रहितः प्रेषितः असि निश्चितम्, तादृशीं माम् प्रति तादृशस्य एवं प्रेषकम् इन्द्रस्य उन्माद-कार्यमेवास्तीति भावः ऊर्ध्वम् उपरि मुखं यस्य तथाभूतेन (ब० बी० ) तेजसा अग्निना इत्यर्थः अग्निहि ऊर्ध्वमुखो जवलति तेन त्वं नियोजितः मयि दूतत्वेन प्रेरितः निश्चितमिति पूर्वतोऽनुवृत्तम्, अथ च ऊर्ध्वमुखः पिशाचः निर्बुद्धिः पिशाच एव एवं करोतीति भावः / / 23 // व्याकरण-अधिपः अधिकं पातीति अधि + /पा + क / परेतः परा + Vइ + क्त ( कर्तरि ) / प्रजिघाय प्र + /हि + लिट् / अनुवाद--"निश्चय ही जलाधिप ( वरुण, मूर्खराज ) ने मेरे प्रति ( दूत बनने की ) तुम्हें आज्ञा दी है; स्पष्टतः परेतराज (प्रेत-स्वामी, बड़भारी मुर्दे ) उस ( यम) ने तुम्हें भेजा है; निश्चय ही * महत्वान् ( इन्द्र, पागल ) ने ही तुम्हें भेजा है। निश्चय ही ) ऊर्ध्वमुख तेज ( अग्नि, पिशाच ) ने तुम्हें ( दूत ) नियुक्त किया है / / 23 // टिप्पणी-ध्यान रहे कि दमयन्ती का यह स्वगत' भाषण है, जिससे वह नल को मन ही मन संबोधित करके बोल रही है, प्रकट रूप में नहीं। कवि ने
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy