________________ 382 नैषधीयचरिते टिप्पणी-नल कुल न बताने का निज हठ तो छोड़ ही बैठा है, किन्तु नाम न बताने के हठ पर दृढ़ ही है, क्योंकि अपना नाम अपने मुंह से बताना न केवल शिष्टाचार के ही विरुद्ध है, बल्कि शास्त्र-विरुद्ध भी है। शास्त्र में लिखा है-"आत्मनाम गुरोर्नाम नामातिकृपणस्स्य च / आयुष्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः' / / और भी-'नामानुकीर्तनं पुंसामात्मनश्च गुरोः स्त्रियाः। दिनमेकं हरत्यायुः' इत्यादि / काव्यलिङ्ग है। विद्याधर अर्थान्तरन्यास भी कह रहे हैं क्योंकि यहाँ पूर्वार्धगत सामान्य वात से पराधंगत विशेष बात का समर्थन किया जा रहा है। ‘परम्परे' 'नाम नामा' में छैक, अन्यत्र वृत्त्यनुप्रास है // 13 // अदोऽयमालप्य शिखीव शारदो बभव तुष्णीमहितापकारकः / अथास्य रागस्य दधा पदे पदे वांसि हंसाव विदर्भजाददे // 14 // अन्वयः-शारदः अहितापकारकः अयम् अदः आलप्य ( शारदः अहि तापकारकः) शिखी इव तूष्णीं बभूव / अथ अस्य पदे पदे रागस्य दधा विदर्भजा ( पदे पदे आस्यरागस्य दधा) हंसी इव वचांसि आददे / टीका-शारदः विद्या-निपुणः अथवा हिंसाप्रदः अतएव अहितानाम् शत्रूणाम् अपकारकः अपकर्ता ( 10 तत्पु०) अयम् एष नलः अद: एतत् पूर्वोक्तमित्यर्थः आलप्य कथयित्वा शारदः शरत्कालीन अहीनाम् सर्पाणाम् तापकारकः सन्तापप्रद इत्यर्थ: शिखी मयूर इव तूष्णीं बभूव मौनमाकलयामास / यथा वर्षौँ रुतं कृत्वा मयूरः शरदि मूकीभवति तद्वदित्यर्थः : अथ तत्पश्चात् अस्य नलस्य पदे पदे उक्ते शब्दे-शब्दे रागस्य अनुरागस्य दधा धारयित्री अनुरक्तेत्यर्थः विदर्भजा विदर्भदेशोत्पन्ना दमयन्तीत्यर्थः पदे-पदे प्रत्येक चरणे आस्यवत् मुखवत् ( उपमान तत्पु० ) रागस्य लौहित्यस्य दधा धारयित्री हंसी मराली इव वचांसि वाचः आददे गृह तवती। यथा शरदि हंसी मधुरं रोति, तद्वत दमयन्ती मधुरवाण्याऽकथयदिति भावः // 14 // व्याकरण-शारदः शारदाया अयम् इति शारदा + अण् अथवा शारं ( हिंसां ) ददातीति/शृ+ (हिंसायाम् ) घन (भावे) शार + Vदा + क ( कर्तरि ) अथ च शरदि ( शरहती० ) भव इति शरद् + अण। अहिः यास्काचार्य के अनुसार आहन्तीति आ + Vहन् + इण , आ को ह्रस्व / शिखी शिखा (चूडा ) अस्यास्तीति शिखा + इत् ( मतुबथं ) / दधा दधातीति/धा + श: