________________ 348 नैवधीयचरिते एव लहर्यः वीचयः ( कर्मधा० ) ताभिः तुषारैः शीतैः ( तृ० तत्पु० ) अङ्गः ‘अवयवः तापम् अस्माकं कामज्वरम् निर्वापय शमय / कामचेष्टापूर्ण निजशीतलाङ्ग. स्पर्शद्वारा नः सन्तापमुपशमयेति भावः // 92 // व्याकरण-आदित्याः अदितेरपत्यानि पुमांस इति अदिति-+ ण्य / परिवेषः परि+/विष् + घन / वेषः /विष् + घञ् / निर्वाषय निर् + /वप् + णिच + लोट् / अनुवाद-"( दमयन्ती ! ) अपनी दोनों भुजाओं को देव-समूह में से ( केवल ) हम पर परिवेष का रूप दे दो, प्रसन्न हो जाओ; काम-चेष्टा की लहरों से ठंडे बने अंगों द्वारा ( हमारा) ताप शान्त कर दो" // 92 // टिप्पणी-देवताओं के मुख के इर्दगिर्द मंडलाकार तेज चमकता रहता है, जिसे अंग्रेजी में 'हेलो' ( Halo ) कहते हैं। उसी की तरह दमयन्ती ! तुम भुजाओं को मण्डलाकार बनाकर हमें गले लगाओ। तुम्हारे काम-भरे अंगों का शीतल स्पर्श क्षण में ही हमारे कामज्वर को ठंडा कर देगा। अनङ्गलीला पर लहरीत्वारोप और मंडलाकार भुजाओं में परिवेषत्वारोप होने से रूपक, 'वेष' 'वेषम्' में छेक, अन्यत्र वृत्त्यनुप्रास है। इस श्लोक के प्रथम तीन पादों में चाण्डू पण्डित, विद्याधर, ईशानदेव और जिनराज इस तरह पाठ दे रहे हैं—'अनुग्रहो ऽस्मासु यदि त्वदीयस्तदेहि देहि द्रुतमङ्कपालीम् / चार्वङ्गि निर्वापय तापमङ्गः'। दयस्व किं घातयसि त्वमस्माननङ्गचण्डालशरैरदृश्यः। भिन्ना वरं तीक्ष्णकटाक्षबाणैः प्रेमस्तव प्रेमरसात्पवित्रः // 93 // अन्वयः-(हे दमयन्ति ! ) दयस्व; अदृश्यः अनङ्गचण्डालशरैः त्वम् अस्मान् कि घातयसि ? प्रेमरसात् पवित्रः तव तीक्ष्णकटाक्षबाणः भिन्नाः (सन्तः) 'प्रेमः ( इति ) वरम् / टीका-(हे दमयन्ति ! ) वयस्व अस्मासु दयां कुरु; अदृश्यैः दृष्टयगोचरैः अनङ्गः कामः एव चण्डाल: अन्त्यजविशेषः ( कमंधा० ) तस्य शरैः बाणः त्वम् अस्मान् देवान् किम् किमिति घातयसि मर्तुम् प्रेरयसि ? प्रेम अनुरागः एव रसः भावविशेषः जलं च तस्मात् कारणात् ( कर्मधा० ) पवित्रः पूर्णैः पुनीतैश्च तव तीक्ष्णाः कटाक्षाः अपाङ्गावलोकनानि ( कर्मधा० ) एव बाणाः शराः ( कर्मधा०) -तैः भिन्नाः विद्धाः सन्तः प्रेमः यदि वयं प्रयाणं कुर्मः म्रियामहे इति यावत् तत्