________________ 316 नैषधीयचरिते धृताधिपत्यान् सुराधिराजम् च सलिलाधिपम् च हुताशनम् च, अर्यमनन्दनम् च हरन्ति / टोका-(हे दमयन्ति ! ) कौमारम् बाल्यम् आरभ्य बाल्यावस्थातः प्रभृती. त्यर्थः ते तव गुणानाम् सौन्दर्यादीनाम् गणाः समूहाः दिक्षु दिशासु धृतम् धारितम् आधिपत्यम् स्वामित्वम् ( कर्मधा.) यः तथाभूतान् (ब० वी०) दिगीशानित्यर्थः सुराणाम् देवतानाम् अधिराजम् अधिपम् इन्द्रमित्यर्थः (10 तत्पु०) सलिलानाम् जलानाम् अधिपम् स्वामिनम् वरुणमित्यर्थः (10 तत्पु० ) हुतस्य प्रक्षिप्तस्य हव्यस्य अशनम् भक्षकम् (10 तत्पु० ) अग्निमित्यर्थः च अर्यम्णः सूर्यस्य नन्दनम् पुत्रम् यममित्यर्थः च (10 तत्पु० ) हरन्ति आकर्षन्ति चत्वारोऽपि दिक्पालाः त्वद्गुणगणम् आकर्ण्य त्वयि आसक्ताः जाता इति भ वः // 58 // व्याकरण-कोमारम् कुमार्याः भाव इति कुमारी + अण् पुंवद्भाव / अधिपत्वम् अधिकं पाति = रक्षतीति अधि +/पा + क ( उपपद तत्पु० ) तस्य भाव इति अधिप + त्व / सुर• इसके लिए पीछे सर्ग 5 श्लोक 34 देखिये / अधिराज: अधिकं राजते इति अधि + राज् + कनिन् किन्तु कालिदास रञ्जयति प्रजाः इति रञ्ज + कनिन् (निपातनात् साधुः ) व्युत्पत्ति मानते हैं, ( 'राजा प्रकृतिरञ्जनात्' ) / अशनः अश्नातीति अश् + ल्यु / नन्दनः नन्द + ल्युः / अनुवाद-“बचपन से लेकर तुम्हारे गुण-गण इन्द्र, वरुण, अग्नि और सूर्य-पुत्र ( यम )-इन दिक्पालों को मोहित कर रहे हैं" // 58 // टिप्पणी-'गणा' 'गुणा' तथा 'धिप' 'धिपं' में छेक, अन्यत्र वृत्त्यनुप्रास है। चरच्चिरं शिवयोवनीयद्वैराज्यभाजि त्वयि खेदमेति / तेषां रुचश्चौरतरेण चित्तं पञ्चेषुणा लुण्ठितधैर्यवित्तम् // 59 // अन्वयः-शैशव-भाजि त्वयि चिरम् चरत् तेषाम् चित्तम् रुचः चौरतरेण पञ्चेषुणा लुण्ठित-धर्य वित्तम् ( सत् ) खेदम् एति / टोका-शैशवम् बाल्यं च यौवनं तारुण्यं चेति ( द्वन्द्व ) तयोः इदम् इति यत् द्वराज्यम् द्विराजकता ( कर्मधा० ) तत् भजति प्राप्नोतीति ०भाक् ( उपपद तत्पु० ) तस्याम् वयःसन्धी स्थितायामित्यर्थः स्वयि दमयन्त्याम् चिरम् चिरात्