SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 274 नषधीयचरिते लाक्षणिक है जिसका अर्थ बैठने हेतु तृणों से बना आसन अथवा लेटने हेतु चटाई है। किन्तु कवि के अनुसार तृणादि के भी अभाव में सेवार्थ आत्मार्पण कर देवे / यहाँ आत्मा पर सामानाधिकरण्येन तृणत्वारोप एवं आनन्दबाष्प पर वयधिकरण्येन पाद्यत्वारोप में रूपक है। विद्याधर अतिशयोक्ति भी कह रहे हैं सम्भवतः इसलिए कि मधु शब्द में यहां दो विभिन्न अर्थों का अभेदाध्यवसाय है अर्थात् मधु का एक अर्थ मधुर है और दूसरा मधुपक। विधे' 'विधे' में छेक, अन्यत्र वृत्त्यनुप्रास है। पदोपहारेऽनुपनम्रतापि संभाव्यतेऽपा त्वरयापराधः। तत्कर्तुमञ्जिलिसञ्जनेन स्वसंभृतिः प्राञ्जलतापि तावत् // 22 // अन्वयः-पदोपहारे स्वरया अपाम् अनुपनम्रता अपि अपराध: संभाव्यते तत् ( आचारविदा ) अञ्जलि-सञ्जनेन यावत् प्राञ्जलता अपि स्वसंभृतिः कर्तुम् अर्हा। टोका-पदयोः पादयोः ( 'पदं लक्ष्मांघ्रि वस्तुषु' इत्यमरः) उपहारे समपणे प्रक्षालननिमित्तमित्यर्थः त्वरया झटिति अपाम् जलस्य न उपनम्रः उपनतः प्राप्त इति यावत् ( नन तत्पु० ) तस्य भावः तत्ता अप्राप्तता न आनयनमित्यर्थः अपि अपराधः मन्तु: संभाव्यते संभावनाविषयीक्रियते, लोकैः अपराधत्वेन मन्यते इति यावत्, पादप्रक्षलनार्थ झटिति जलानयनविलम्बे अपराधः संभवति इति भावः तत् स्मात् आचारविदेति पूर्वतोऽनुवर्तते अजले: सजनेन संयोजनेन (10 तत्पु० . बद्धाञ्जलिभूत्वेन्यर्थः यावत् तावत्कालम् यावद् जलं नोपनीयते प्राजलता आर्जवं सौजन्यनित्यर्थः अपि स्वा स्वकीया सभूतिः संभरणम् आतिथ्यसामग्रीत्यर्थः ( कर्मधा० ) कतुंम् विधातुम् अर्हा उचिता। यावत् आतिथ्यसामग्री नोपयाति तावत् बद्धाञ्जलिना भूत्वा आचारविदा अतिथेरने स्वसौजन्यमेव प्रकटयितुमुचितम्, अन्यथा तदभावेऽपराधो गृह्यतेति भावः // 22 / / व्याकरण - उपहार: उप + VE+घञ् ( भावे ) / उपनम्रता उप + /नम् + र + तल + टाप् / सजनेन / सञ्ज + णिच् + ल्युट ( भावे ) / संभृतिः सम् + /भृ + क्तिन् ( भावे ) / अर्हा / अहं + अच् ( कर्तरि ) + टाप् / अपवाद-(प्रक्षालन हेतु ) पैरों को अर्पण करने के लिए शीघ्र ही जल का प्राप्त न होना भी अपराध माना जा सकता है, इसलिए (आचार-वेत्ता को)
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy