SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः 245 शरण लेने हेतु जितने भी दिगन्त हैं, ब्रह्मा ने उतनी ही अंगुलियों के रूप में इन ( चरणों) में ( गिनती की ) रेखायें बना दी हैं // 105 // टिप्पणी--इस श्लोक में कवि दमयन्ती के पैरों की अंगुलियों का वर्णन कर रहा है। उसकी कल्पना के अनुसार दश अँगुलियाँ मानो गिनती की दस रेखायें हैं, जो उन दश दिशाओं को बता रही हैं, जहाँ से राजे लोग दमयन्ती के स्वयंवर में सम्मिलित होने आ रहे हैं। उत्प्रेक्षा अलंकार है। शब्दालंकार वृत्यनुप्रास है। प्रियानखीभूतवतो मुदेदं व्यधाद्विधिः साधुदशत्वमिन्दोः / एतत्पदच्छद्मसरागपद्मसौभाग्यभाग्यं कथमन्यथा स्यात् / / 106 // अन्वयः-विधिः मुदा प्रियानखीभूतवतः इन्दोः इदम् दशत्वम् साधु व्यधात्, अन्थथा एत. 'भाग्यम् कथम् स्यात् ? टोका-विधिः विधाता मुदा सहर्षम् प्रियायाः प्रेयस्याः दमयन्त्याः अनखाः नखाः सम्पद्यमानो भूतवान् इति तस्य (10 तत्पु० ) प्रियाचरणनखत्वं प्राप्तवतः इत्यर्थः इन्दोः चन्द्रस्य इदम् एतत् दशत्वम् दशसंख्यकत्वम् अथ च साध्वी शोभना दशा अवस्था ( कर्मधा० ) यस्य तथाबिधस्य ( ब० वी० ) भावःतत्त्वम् साधु समुचितम् प्यधात् कृतवान्, अन्यथा नो चेत् अस्य इन्दोः एतस्याः दमयन्त्याः यो पदौ पादौ ( 10 तत्पु० ) तस्य छद्मना व्याजेन सरागम् ( तृ० तत्पु० ) रागेण लौहित्येन सह वर्तमानम् ( ब० वी० ) यत् पद्मम् कमलम् ( कर्मधा० ) तस्य सौभाग्यस्य सौन्दर्यस्य सौन्दर्यानुभवस्येति यावत् भाग्यम् भागधेयम् ( उभयत्र 10 तत्पु० ) कथम् केन प्रकारेण स्यात् न कथमपीति काकुः / चन्द्रमाः रात्री कमलानुभवसुखम् न प्राप्नोति कमलानां म्लानत्वात्, परं यदाऽसौ अर्धाकारा. वस्थायां दमयन्त्याः दशचरणागुलिनखरूपेण परिवृत्तः तदैव तच्चरणपद्यानुभवसुखसोभाग्यम् अवाप्तवानिति भावः // 106 // व्याकरण--विधिः विदधातीति वि+Vधा + कि ( कर्तरि ) / मुदा। मुद् + क्विप् ( भावे ) त० / ०नखीभूतवतः नख + च्विः, ईत्व + /भू + क्तवत् ष० / सौभाग्यम् सुभगायाः सुभगस्य वा भाव इति सुभग + ष्यन् . उभयपदवृद्धिः / भाग्यम् भग एवेति भग + ष्यञ् ( स्वार्थे ) / कथम् किम् + थम् ( प्रकारार्थे ) किन् को क आदेश /
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy