SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः 221 बिना प्यास बुझाने के लिए सामग्री पूरी न बनती। भाव यह निकला कि उसकी रोमावली लंबी, उरोज ऊंचे और नाभि गहरी है। रोमावली, उरोज, और नाभि पर आरोप होने से रूपक है। ‘रज्नु' 'रोज' में छेक, अन्यत्र वृत्त्यनुप्रास है / श्लिष्ट भाषा द्वारा कवि ने दूसरे अर्थ की ओर भी संकेत किया है, जिसे हम उपमा-ध्वनि के अन्तर्गत करेंगे। उन्मूलितालानबिलाभिनाभिश्छिन्नस्खलच्छ जलरोमराजिः / मत्तस्य सेयं मदनद्विपस्य प्रस्वापवप्रोच्चकुचास्तु वास्तु // 85 // अन्वयः- उन्मूलि 'नाभिः छिन्न ''राजिः प्रस्वाप-वप्रोच्चकुचा सा इयम् मत्तस्य मदन-द्विपस्य वास्तु अस्तु / टीका-उन्मूलितम् उत्पाटितम् यत् आलानम् बन्धनस्तम्भः ( कर्मधा० ) तस्य तज्जनितमित्यर्थः यत् बिलम् छिद्रम् गर्तः इति यावत् (10 तत्पु० ) तस्य तुल्येति तदाभा ( उपमित तत्पु० ) गभीरेत्यर्थः नाभिः ( कर्मधा० ) यस्याः तथाभूता ( ब० वी० ) छिन्नम् त्रुटितम् स्खलत् पतत् च यत् शृंखलम् शृङ्खला ( कर्मधा० ) तद्वत् रोमराजि: लोमपंक्तिः ( उपमित तत्पु० ) यस्याः तथाभूता (ब० वी० ) प्रस्वापाय शयनाय यो वप्रो मृदः क्षुद्रपर्वती ( च० तत्पु० ) तद्वत् उच्चकुचौ ( उपमित तत्पु० ) उच्चौ उन्नती कुचौ स्तनी ( कर्मधा० ) यस्याः तथाभूता ( ब० वी० ) सा इयम् एषा दमयन्ती मत्तस्य उद्दीप्तस्य अथ च मदजलस्राविणः मदनः काम एव द्विपः हस्ती तस्य ( कर्मधा० ) वास्तु वासस्थानं वसतिरिति यावत् अस्तु स्यात् / सम्भवतः दमयन्ती उन्मत्तकामहस्तिनो गृह मस्ति यस्याः नाभिः आलान-त्रोटनात् जातः गर्तोऽस्ति रोमराजिः छिन्ना शृङ्खलास्ति उच्चस्तनौ च शयनाथ मृत्कूटी स्तः इति भावः // 85 / ___ व्याकरण-उन्मूलित-उत् + /मल + क्त ( कर्मणि)। आलानम् आली-- यते इति आ + ली ( संश्लेषे ) + ल्युट ( अधिकरणे ) ई को आत्व / द्विपः द्वाभ्याम् ( नासिकया मुखेन च ) पिबतीति द्वि+ /पा+ क / प्रस्वापः प्र + / स्वप् + घन् ( भावे ) / वास्तु वसन्त्यत्रेति/वस् + तुण् ( अधिकरणे ) / ___ अनुवाद-संभवतः वो यह ( दययन्ती ) उद्दीप्त मदन-रूपी उन्मत्त हाथी का निवास-गृह है, जिसकी नाभि उखाड़े हुए खंभे के गतं की तरह, रोमावली टूटी और खिसकती शृङ्खला की तरह तथा उच्च कुच सोने के लिए ( बने ) वो-मिट्ठी के उन्नत प्रदेशों की तरह हैं // 85 / /
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy