SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 220 नैषधीयचरिते अन्वयः-मदृष्टितृष्णा रोमावलीरज्जुम्, उरोज-कुम्भी गम्भीरम् नाभिकूपम् च आसाद्य विरमेत् यदि एषाम् सिचयेन एषां गुप्तिः न स्यात् / / टीका-मम दृष्टेः दर्शनस्य तृष्णा इच्छा अथ च पिपासा (10 तत्पु० ) ( तृष्णे स्पृहापिपासे द्वे' इत्यमरः ) रोम्णाम् लोम्नाम् आवली पङ्क्तिः (10 तत्पु० ) एव रज्जुः दोरकम् ( कर्मधा० ) ताम्, उरोजो कुचौ एव कुम्भी घटी ( कर्मधा० ), गम्मीरम् गभीरम् नाभिम् एव कूपम् अन्धुम् ( कर्मधा० ) च आसाद्य प्राप्य विरमेत् शाम्येत् यदि एषाम् रोमावल्ल्यादीनाम् सिचयेन वस्त्रेण ( 'वस्त्रं तु सिचयः पटः' इति हलायुधः ) एषा दृश्यमाना गुप्तिः गोपनम् वस्त्रद्वारा आच्छादनमिति यावत् अथ च असीनाम् भटै: हस्तधृतखङ्गानाम् चयेन समूहेन गुप्ति: रक्षणम् न स्यात् भवेत्, यदि उपर्युक्तानि शरीराङ्गानि अनावृतानि स्युः तहि तद्दर्शनविषयकेच्छा मे निवर्तेत, नग्नाङ्गदर्शने विरागोदयात् / तेषां वस्त्रावृतत्वेनैव तृष्णा वर्धते इति भावः / अत्रापरोप्ययमर्थः यथा-रोमावलीतुल्यां रज्जुम्, उरोजतुल्यौ घटी तथा नाभितुल्यं गभीरकूपम् प्राप्तस्य मनुष्यस्य तृष्णा = पिपासा शाम्येत् यदि हस्तधृतखङ्गः राजपुरुषः कूपस्य रक्षा न कृता स्यात् / नृपमात्रभोग्यस्य कूपस्य रक्षाथ राजपुरुषाः स्थाप्यन्ते इति भावः // 84 // व्याकरण-रज्जुः यास्काचार्य के अनुसार सृज्यते बन्धनमनेनेति सृज् + उः सर्जुः वर्णव्यत्ययेन रज्जुः (पृषोदरादित्वात् साधुः ) / उरोजः उरसि जायते इति उरस + / जन् + ड / कूपः यास्कानुसार कुत्सितम् पानम् अत्र ( रस्सीलोटे के बिना जहाँ जलपान कठिन होता है ) (पृषोदरादित्वात्साधुः) / तृष्णा Vतृष् + न + टाप् कित् च / विरमेत् वि उपसर्ग लगने से /रम् परस्मै० हो जाता है / गुप्तिः /गुप् + क्तिन् ( भावे ) / अनुवाद-खेद है कि मेरी दर्शन-वाञ्छा रोमावली-रूपी डोर, उरोज-रूपी घटों तथा नाभि-रूपी गहरे कुएं को प्राप्त करके शान्त हो जाती यदि इन (अंगों) का वस्त्र से यह आच्छादन न हो तो जैसे कि डोर, घड़े सहित कुएँ पर पहुंचकर मनुष्य की प्यास बुझ जाय यदि सिपाहियों के बहुत सारे खङ्गों द्वारा कुआँ रक्षित न होने पावे // 84 // टिप्पणी-यद्यपि वर्णन रोमावली का है, तथापि उसके संबद्ध होने के कारण कवि प्रसंगवश उरोज और नाभि को भी बीच में ले आया है। इनके
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy