________________ सप्तमः सर्गः 141 * की भूमि बना देता है / हम कारण बता देने से काव्यलिङ्ग कहेंगे / 'वरा' 'वर' में छेक, अन्यत्र वृत्त्यनुप्रास है। प्रत्यङ्गमस्यामभिकेन रक्षा कर्तुं मघोनेव निजास्त्रमस्ति / वज्रं च भूषामणिमूर्तिधारि नियोजितं तद्युतिकार्मुकं च // 19 // अन्वयः–अभिकेन मघोना प्रत्यङ्गम् रक्षाम् विधातुम् भूषामणिमूर्तिधारि निजास्त्रम् वज्रम् च तद्-द्युति-कार्मुकम् च अस्याम् नियोजितम् इव / टीका-अभिकेन कामुकेन ( 'कमनः कामनोऽभिकः' इत्यमरः ) मघोना इन्द्रेण अङ्गम् अङ्गम् प्रति इति प्रत्यङ्गम् ( अव्ययी० ) प्रत्यबयवम् रक्षाम् दोषसकाशात् रक्षणं विधातुम् कर्तुम् भूषार्थ मणयो भूषामणयः ( च० तत्पु०) अलंकरणार्थ-रत्नानि तेषाम् मूर्तिम् आकारम् वेषमित्यर्थः (10 तत्पु० ) धारयतीति तथोक्तम् ( उपपद तत्सु० ) निजं स्वकीयम् अस्त्रम् आयुधम् ( कर्मधा० ) वज्रम् हीरकम् च तेषाम् मणीनाम् द्युतयः कान्तयः (10 तत्पु० ) एव कामु कम् नानावर्णद्युति धनुः ( कर्मधा० ) अस्याम् दमयन्त्याम् नियोजितम् स्थापितम् इव / दमयन्त्या स्वशरीरे अलंकार-रूपेण हीरकम् ( वज्रम् ) अन्यानि च रत्नानि धारितानि एवं प्रतीयन्तेस्म यत् दमयन्त्याः कामुकेन मधोना दोषेभ्यस्तस्या रक्षार्थ स्ववज्रम् नानावर्णश्च स्वधनुः स्थापितमासीदिति भावः // 19 // व्याकरण-अभिकेन अभिकामयते इति अभि + /कन् , ( अनुकाभिकाभीकः कमिता 5 / 2 / 74 से निपातित ) / मधोना मघम् = धनम् अस्यास्तीति मघ + मतुप् / भूषा भूष् + क + टाप् / मूर्तिः मूर्छ + क्तिन् / अस्त्रम् अस्यते ( प्रक्षिप्यते ) इति/अस् + स्ट्रन ( कर्मणि)। वज्रम् यास्कानुसार 'वर्जयतोति सतः' अर्थात् प्राणों से वजित ( रहित ) कर देता है। कामुकम् कर्मन् + उकञ् / नियोजितम् नि + /युज् + णिच् + क्त ( कर्मणि ) / ___ अनुवाद-( दमयन्ती के ) कामुक इन्द्र ने ( उसके ) अङ्ग-अङ्ग की ( दोषों से ) रक्षा करने हेतु अलंकार-रूप मणियों का वेष बनाये अपनो अस्त्र वज्र (हीरा ) और उनकी चूति-रूप धनुष ( इन्द्रधनुष ) इस दमयन्ती के पास जैसे धर रखे हों // 19 // टिप्पणी-दमयन्ती ने शरीर पर अलंकार-रूप में हीरा-पन्ना आदि मणियां धारण कर रखी हैं। इस पर कवि की यह कल्पना है कि अलंकार का वेष,