SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः स्थानं यासा तासाम् (20 बी० ) त्रिलोकवर्तिनीनामिति यावत् नते = नम्र भ्रवी यासा तासाम् (ब० वी०) सुन्दरीयामित्यर्थः द्विधा=द्वि-प्रकारेण मन्मथस्य-कामदेवस्य अथ च कामविकारस्य विभ्रमः-विशिष्टो भ्रमः भ्रान्तिरित्ययः अथ च विलासः, कामचेष्टा ( चेष्टालबारे भ्रान्तीच विभ्रमः' इत्यमरः) नलं दृष्ट्वा त्रिलोकसुन्दरीणां 'अयं कामदेवः' इति भ्रान्तिः अथ च कामावेशचेष्टाऽभूदित्यर्थः // 26 // व्याकरण-महीभृत् = महीं बिभर्तीति मही+/मृञ् +क्विप् कर्तरि / मन्मथः-मननम् = मत् शास्त्राद्यभ्यासशानम् तस्य मथः= मथ्नातीति /मथ+क ( मूलविभुजादिभ्यः कः) (10 तत्पु.) त्रयीत्रयोऽवयवा अत्रेति त्रि+अयच् +ङीप् / विवृण्वते-वि-/+लट् प्र० ब० / हिन्दी-उस राजा (नल ) को कामदेव की-सी कान्ति के कारण तथा उसके प्रति अपनी अभिलाषा होने के कारण तीनों लोकों की सुन्दरियों को दो प्रकार का विभ्रम ( भ्रान्ति, कामावेशचेष्टा ) हो उठा // 26 // टिप्पणी-यहाँ भी कवि ने मन्मथ और विभ्रम शब्दों में श्लेष रखा है / मन्मथ का एक अर्थ है कामदेव और दूसरा कामविकार; विभ्रम का मी एक अर्थ है बड़ी भारी भ्रान्ति और दूसरों कामचेष्टा / क्योंकि नल कामदेव-जैसा अतिसुन्दर था इसलिए स्त्रियों उसे कामदेक ही समझ बैठी, इस कारण उन्हें उसकी चाह हो गई और वे काम-चेष्टायें करने लगीं / मन्मथश्रिया में लुप्तोपमा है / पहले कामदेव का भ्रम तब काम-चेष्टा-इस तरह क्रमिक अन्वय से यथासंख्यालंकार है। विभ्रम शब्द में श्लेष होने से उसका यथासंख्य से संकर है, किन्तु लुप्तोपमा से संसृष्टि ही रहेगी // 26 // निमीलनभ्रंशजुषा हशा भृशं निपीय तं यस्त्रिदशीमिरर्जितः / अमूस्तमभ्यासमरं विवृण्वते निमेषनिःस्वैरधुनापि लोचनैः // 27 // अन्वय.. त्रिदशीमिः निमोलन-भ्रंशजुषा दृशा तम् भृशम् निपीय यः ( अभ्यास-मरः ) अजिंतः, अमूह अधुना अपि निमेष-निःस्वैः लोचनैः तम् अभ्यास-मरम् विवृण्वते / टीका-विरशीमिः= सुराङ्गनाभिः ( अमरा निर्जरा देवा त्रिदशाः' इत्यमरः) निमीन०निमीलनम् = निमेषः तस्य नंशः=अभावः इत्यर्थः (10 तत्पु० ) तम् जुषन्ते सेवन्ते इति तथोक्तया ( उप० तत्पु० ) निमेष-रहितयेत्यर्थः दृशा=नयनेन तम् नलम् भृशम् =अतिमात्रम् यथा स्यात्तथा निपीय= सतृष्णं दृष्ट्वत्यर्थः यः= अभ्यासभरः भर्जितः कृतः अमूः इमाः त्रिदश्यः अधुना भपि साम्प्रतम् अपि निमेष निर्गतं स्वम् धनम् येषां तानि निःस्वानि (प्रादि ब० वी०) दरिद्राणीत्यर्थः निमेषस्य निःस्वानि (10 तत्पु० ) निमेषरहितानीत्यर्थः तैः लोचनैः = नयनैः समं अभ्यासस्य भरम् = अतिशयम् विवृण्वतेप्रकटयन्ति, पुरा सुराङ्गनाजनेन नलं द्रष्टुं यो निनिमेषत्वाभ्यासः कृतः सोऽद्यापि तस्मिन् तिष्ठतीति मावः // 27 // ध्याकरण-त्रिदशीभि:-यहाँ त्रिशब्द पूरणार्थ में लेकर तृतीया दशा यास ताः (ब० वी०) इस तरह विग्रह करना चाहिए / अन्य प्राणियों की बाल्य शैशव तारुण्य और वार्धक्य ये चार दशाये हुआ करती हैं, लेकिन देवताओं को तीसरी दशा अर्थात् तारुण्य ही होती है। वे सदा युवा ही
SR No.032783
Book TitleNaishadhiya Charitam 01
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1997
Total Pages164
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy