SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ _ नैषधीयचरिते खान नलो नेत्रे निमीलितवानिति मावः / अयं च वायुस्थानीय; कोऽपि नायको वीरुत्-स्थानीयायाः करया अपि नायिकायाः तुषारवत् श्वेतम् आवरणम् ( वसनम् ) अपनीय तस्यां विविधविभ्रमपूर्वक कुसुमेषु-केलिम् काम-क्रीडाम् करोति, पर संभोगदर्शनानषेधात् राजा च नेत्रे निमीलयति यथोक्तम्'नेक्षेतार्क न नग्नां स्त्री न च संसक्त-मैथुनाम्' / एषोऽस्तुतोऽर्थोऽपि व्यज्यते / / 97 / / / . म्याकरण-छन्दः छदति ( आच्छादयति ) इति / उद्+अच् कर्तरि / श्रावृत्ति आ+/ +चिन् भावे / नमरवान् नमः= आकाशं स्थानत्वेनास्यास्तीति नमस्+मतुप् म को व / ससृजु; /सुज्+लिट ब० व०। हिन्दी--पहले पाले से सफेद वने पत्तों का आवरण बलात् पकड़े हुये वायु की लता पर किये हुये विलास ( और बाद को ) फूलों पर की हुई अठखेलियों ( नल के ) देखने में आई हुई उसकी बाँखें बन्द करवा देती थीं / / 97 // हिप्पणी- यहाँ कवि श्लोक 85 में आया हुआ प्रकृति का चेतनीकृत चित्र दोहरा रहा है। वायु में नायक और लना में नायिका का चित्रण करके कवि ने यहाँ भी समासोक्ति बनाई है। यहाँ भी विशेषण जड़ प्रकृति तत्वों तथा चेतन नायक-नायिकाओं में समान रूप में लग जाते हैं / हाँ नायक की ओर 'बद्ध-विभ्रमाः' बद्धाः विभ्रमा यासु ताः यों ( 10 वी०) कर लें, जो 'कुसुभेषु केलयः का विशेषण है और 'कुसुमेषु केलयः को 'कुसुमेषु केलयः' एक ही समस्त पद रखें अर्थात् कुसुमेषोः = काभस्य फेलयः = क्रीडाः संभोग इत्यर्थः / बाकी हेरफेर के लिये संस्कृत टीका देखिये / / 97 // गता यदुत्सङ्गतले विशालतां द्रुमाः शिरोमिः फलगौरवेण ताम् / कथं न धात्रीमतिमात्रनामितैः स वन्दमानानमिनन्दति स्म तान् // 98 // अन्वयः-( ये ) द्रुमाः यदुत्सङ्ग-तले विशालताम् गताः, ताम् धात्रीम् फल-गौरवेण अतिमात्रनामितेः शिरोभः वन्दमानान तान सः कथं न अभिनन्दति स्म / टीका- (ये ) द्रुमाः वृक्षाः यस्याः= धाव्या: उत्सङ्ग = मध्यम् तस्य तजे रथले अथ च उत्सङ्गः= अङ्कः ('उत्सङ्ग चिह्नयो ङ्कः' इत्यमरः ) तस्य तले प्रदेशे (10 तत्पु०) विशालताम् = वृद्धिम् गताः= प्राप्ताः, ताम् धात्रीम् - पृथिवीम् अथ चोपमातरम् (ध त्रीबनन्यामलकी-वसुमत्युपमा तृषु इति विश्वः ) फलानाम् = आम्रादीनाम् गौरवेण - बाहुल्येन मथ च पुण्यफलस्य आतशयेन ( 50 तत्पु० ) अतिमात्रम् = अत्यधिकं यथा स्यात्तथा नामितैः = नम्रीकृतैः शिरोमिः = अग्रभागैः अथ च भस्तके: वन्दमानान् स्पृशतः अथ च अभिवादयमानान् तान्द्रु मान् ( पुत्रांश्च ) स नलः कथं न भभिनन्दति स्म = अभ्यनन्दत् अस्तीत् इति यावत् अपि तु अभिनन्दति स्मैवेति काकुः / समुचित-कार्य-कारिणां स्तुतिः समुचितैव / कानने वृद्धिं गताः वृक्षाः फलमरेण नमिता आन् दृष्ट्वा च तान् नलः परमप्रसन्नोऽभवदिति भावः / अत्र फलवृक्षवत् धात्र्या अके पलिताः पुष्टाः वृद्धिश्च मताः पुत्राः पूर्वजन्मसृकृतफलस्वरूपं विनयादि-गुणसम्पन्नाः ताम् अमिवादयन्ते इति ते स्तुतियोग्या इत्यप्रस्तुतार्थोऽपि विशेषण-साम्यात् गम्यते // 98 //
SR No.032783
Book TitleNaishadhiya Charitam 01
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1997
Total Pages164
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy