________________ प्रथमः सर्गः 63 अन्धयः-ततः सः क्षोणिपतिः क्षणात् गत्वा धृतीच्छया प्रवाह-राग-च्छुरितम् धनच्छायम् विलास-काननम् हरिः सुपुप्सया प्रबाल-राग-च्छुरितम् घन-च्छायम् अम्मसा निधिम् व विवेश। टोका-ततः= तदनन्तरम् स क्षोण्याः = पृथ्व्याः पतिः = स्वामी (10 तत्पु० ) नल इत्यर्थः क्षणात्-क्षणे एव गरवा= चलित्वा धृतिः- धर्यम् तस्य इच्छया= अभिलाषेण विलासकानने फल-पुष्पादिकं दृष्ट्वा मम सन्तापो निवतिष्यते धैर्यञ्च भविष्यतीति विचारणेत्यर्थः प्रबाला: नवपल्लव: तेषां यो रागः= लालिमा ( 10 तत्पु०) वेन छुरितम् =लिप्तम् ( तृ० तत्पु०) घना-निविदा छाया वृक्षकृतोऽनातपः ( कर्मधा० ) यस्मिन् तथाभूतम् (ब० वी० ) विलासस्य काननम् - इति ( च० तत्पु० ) विलास-काननन् = क्रीडोद्यानम् हरिः = विष्णुः सुषसयास्वप्तुमिच्छया प्रबालाः विद्रुमाः ( 'मुक्ताऽथ विद्रमः पुंसि प्रवालं पुनपुसकम्', 'प्रवालमडरेऽप्यस्त्रो' इत्यमरः) तेषां रागेण छुरितन, प्रवालाहि समुद्रे जायन्ते, धनस्यमेषस्य छाया=कान्तिः (10 तत्पु० ) छाया ( उपमान तत्पु० ) यस्य तम् (20 बी० ) जलस्य श्यामत्वात् मेधेनोपमा अम्मसा= जलानाम् निधिम् समुद्र मित्यर्थः इवेत्युपमायाम् विवेश-प्राविशत् , यथा विष्णुः समुद्रे प्रविशति तथा नलः विलासबने प्रविष्ट इति मावः / / 74 / / व्याकरण-छुरित/छुर्+क्त कर्मणि / सुषुप्सा स्वप्तुमिच्छेति स्वप् /सन्+अ+टाप् / विवेश/विश +लिट् / हिन्दी-तदनन्तर राजा नल क्षणभर में जाकर धैर्य को चाह से नये कोपलों को लाली से किये घनो छाया वाले विलासकानन में इस तरह प्रवेश कर गया जैसे विष्णु भगवान् सोने की चाह से मूंगों की काली से लिये, धन ( मेघ ) की-सी छाया ( कान्ति ) वाळे समुद्र में प्रवेश किया करते टिप्पणी-यहाँ राजा नल की हरि से और विलास-कानन की समुद्र से तुलना की गई है, अतः उपमालकार है; विशेषणों के शिकष्ट होने से वह श्लेष गभित है। मल्लिनाथ ने 'विलास-काननम्' शब्द को भी श्लिष्ट मानकर उसको समुद्र का इस तरह विशेषण माना है-('बवयोरमेदार ) विलासकानाम् विलेशयानां सर्पाणाम् प्राननं प्राणनम्' किन्तु हमारे विचार से उपमेय को श्लिष्ट बनाकर उपमान का भी विशेषण बनाने में कोई औचित्य नहीं दिखाई देता। 'क्षणा' 'क्षोणि' और 'च्छया', 'छाय' में छेकानुप्रास है / / 74 / / वनान्तपर्यन्तमुपेत्य सस्पृहं क्रमेण तस्मिन्नवतीर्णदृक्पथे। न्यवर्ति दृष्टिप्रकरैः पुरौकसामनुब्रजबन्धुसमाजबन्धुभिः // 75 // अन्वयः-अनुव्रज' बन्धुभिः पुरौकसाम् दृष्टिप्रकरैः वनान्त-पर्यन्तम् सस्पृहम् उपेत्य क्रमेण तस्मिन् अवतोणं-दृक्-पथे ( सति ) न्यवति / / टीका-अनु०अनुवजन् = अनुगच्छन् यः बन्धु-समाजः= बान्धव-वर्गः (कर्मधा० ) बन्धूनां सम जः (10 तत्पु० ) तस्य बन्धुभिः- समानैः (10 तत्पु० ) पुरौकसाम् = पुरम् मोक:निवासस्थानं येषां तेषाम् (ब० बी० ) नगरवासिनामित्यर्थः दृष्टिः= नयनं तस्य प्रकरैः समूहै।