SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 786 नैषधमहाकाव्यम् / किरणशोभा अर्थात् ज्वालाकान्तिको ग्रहण करता है ( ईधन से जिसको सर्वदा लाल ज्वाला नि:लती है ) / [अग्निमें हवन करनेसे ही यज्ञभाग देवोंको प्राप्त होता है, अत एव यहाँ अग्निको ही देवोंका मुख कहा गया है ] / __नलपक्ष में-हे पिताके तुल्य मुखवाली ( दमयन्ति ) ! यह समस्त विद्वत्समा एतत्प्रधान है ( समवर्ती सबको दण्डित करनेवाले ) यम तथा (समस्त देवरक्षक ) इन्द्रसे भी इसका माध्यस्थ्य है अर्थात् शासक होनेसे शत्रुरूप यम तथा पालक होनेसे मित्ररूप इन्द्र (शत्रु एवं मत्र-दोनों ) से भी यह तटस्थ है इन दोनों-शत्रु-मित्रोंसे निरपेक्ष रहकर समस्त प्रजाका शासन तथा पक्षपात हीन होकर न्यायपूर्वक पालन करता है। तुम इस तेजस्वी अर्थात् महाप्रतापी (अथवा-उत्सबवान् , तेजस्वी राजाओं में श्रेष्ठ) इसे प्राप्त करो (अथवा'सु - इनम् , अर्थात सुन्दर प्रभु, अथवा अति श्रेष्ठ इसका पूजन करो ), जो यह सर्वदा रक्त वर्ण और अत्यधिक (अथवा-अत्यधिक रक्तवर्ण) हस्तशोभाको धारण करता है ( अथवाबो यह सर्वदा रक्तवर्ण हस्तशोभाको अत्यधिक धारण करता है) [सामुद्रिक शास्त्रके अतुमार कन्याका पिताके समान तथा पुत्रका माताके समान मुख होना शुभ लक्षण माना गया है, अत एव यहाँ पर सरस्वताने दमयन्तीको 'पितृमुखि' शब्दसे सम्बोधित किया है ] // नैवाल्पमेधसि पटो रुचिमत्त्वमस्य मध्येसमिनियसतो रिपवस्तृणानि ? | उत्थानवानिह पराभवितुं तरस्वो शक्यः पुनर्भवति केन विरोधिनाऽयम् / / नेति / पटोर्दाहसमर्थस्य, अस्य वीरस्य अग्नेः, एधसि इन्धने. रुचिमत्त्वं दाहा. खिलापित्वं दीप्तिशालिस्वं वा, अल्पं नैव अनल्पमेव इत्यर्थः; समिधा काष्ठानां मध्ये मध्यसमित् , 'पारे मध्ये षठ्या वा' इत्यव्ययीभावः, निवसतः, अस्येति शेषः, तृणानि रिपवः विद्विपः, किम् ? इति काकुः, काष्टानि दहतोऽभ्य तृगानि न गण्यानीत्यर्थः; उत्थानवानूर्ध्वगतिमान् , तरस्वी वेगवान् , प्रबलदेगेन प्रज्वलित इत्यर्थः, अयम् अग्निः, पुनरिह सृष्टी, विरोधिना केन अम्बुना, 'कं शिरोऽप्युनोः' इत्ययरः, पशभवितुं शरयो भवति किम् ? इति काकुः, नैव शवय इत्यर्थः, दिव्यस्य अस्य निर्वागत्वादिति भावः / अन्यत्र-पटोः अतिप्रगज्यस्य, वाग्मिन इत्यर्थः, अस्य नलस्य, अल्पमेधसि मन्दप्रज्ञे, नित्यममिच प्रजामेधयोः' इत्यत्र नित्यग्रहणसामर्थ्यात् मन्दाल्पाभ्याञ्च मेधायाः' इति वृत्तिकारवचनाच नजादिभ्योऽन्यत्राप्यसिच् प्रत्ययः, रुचिमत्वमादरः, नैव; मध्ये समित् युद्धमध्ये, 'समित्याजिसमिद्यधः' इत्यमरः, निव. सतः अस्य रिपकः तृणानि तृणप्राया इत्यर्थः; उत्थानवान् पौरुषसम्पन्नः, उद्यमशीलो श, 'उत्थानमुद्यमे तन्ने पौरुषे पुस्तके रणे' इति मेदिनी, तरस्वी शूरः, 'वेगि-शूरी तस्विनी' इत्यमरः, अयं पुनः केन विरोधिना पराभवितुं शक्यो भवति ? न केनापीत्यर्थः / भवतीति दमयन्त्याः सम्बोधनं वा // 12 // अग्नपामें-(दाहमें ) समर्थ इसकी काष्ठ ( इन्धन ) में कम रुचि (दीप्ति अर्थात
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy