SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ 1564 नैषधमहाकाव्यम् / तपस्यतामम्बुनि कैरवाणां समाधिभङ्गे विबुधाङ्गनायाः / अवैमि रात्रेरमृताधरोष्ठं मुखं मयूखस्मितचारु चन्द्रम् / / 124 // तपस्यतामिति / हे प्रिये ! अम्बुनि सदा निवासात्तत्र तपस्यतां कैरवाणां कुमु. दानां समाधेर्दिवा संकोचस्यैव ध्यानस्य भङ्गे त्याजने विषये निमित्ते वा विबुधान. नाया अप्सरोरूपाया रात्रेश्चन्दं मुखमेवाहमवैमि मन्ये / किंभूतं मुखम् ? अमृतमे. वाधरोऽनूज़ ओष्ठो यस्य; अथ च-अमृततुल्योऽधरोष्ठो यस्य; यद्वा-अमृतमधरं यस्मात्पीयूषादधिकरस भोष्ठो यस्य / तथा-मयूखाः किरणा एव स्मितम् , अथ च-तत्समाधिभङ्गादेव चन्द्रकरवदुज्वलं यस्मितं, तेन चारु / चन्द्रविशेषणे लिङ्गविपरिणामः देवाङ्गनानामप्येवंविधं मुखं रात्रौ जले तपस्यतां दुश्चरं तपश्चरतामपि मुनीनां समाधिभङ्गं करोति / तपस्यतामिति, तपश्चरतीत्यर्थे 'कर्मणोरोमन्थतपोभ्या वर्तिचरोः' इति क्यष , 'तपसः परस्मैपदं च' इति शता // 124 // ___ जलमें ( सर्वदा निवाप्त करनेसे ) तपस्या करते हुए-से कुमुदोंके (दिनमें सङ्कोचरूपी) समाधिके भङ्ग होनेपर रात्रिरूपिणी देवाङ्गनाओं (अप्सराओं) के चन्द्रमाको अमृतके समान (अथवा-अमृतरूप, अथवा-अमृत है तुच्छ जिससे ऐसे अर्थात् अमृतसे श्रेष्ठतम ) अधरोष्ठवाला तथा किरणरूपी ( पक्षा०-किरणके समान ) मुख मानता हूँ। [जिस प्रकार ध्यानभङ्ग होनेपर तपस्वियोंको अमृतपूर्ण अधरवाला तथा स्मितसे सुन्दर देवाङ्गनाओंका मुख चुम्बनके लिए प्राप्त होता है, उसी प्रकार जलमें सर्वदा निवास करनेसे तपस्या करते हुए-से कुमुदोंको दिवासङ्कोचरूप समाधिके मङ्ग होनेपर अमृताधर तथा किरणात्मक स्मित. युक्त चन्द्ररूप मुख मानो चुम्बनादिके लिए प्राप्त हुआ है ] // 124 // अल्पाङ्कपङ्का विधुमण्डलीयं पीयूषनीरा सरसी स्मरस्य | पानात्सुधानामजलेऽप्यमृत्यु चिहं बिभयंत्र भवं स मीनम् // 125 / / अल्पेति / अल्पोऽङ्क एव पङ्को यस्यां, तथा-पीयूषमेव नीरं यस्यां सेयं विधु. मण्डली स्मरस्य सरसी विशालं सर एव / अत एव स स्मरः अत्रभवमस्यां चन्द्रसरस्यां समुत्पन्नं सुधानामेतदीयामृतानां पानादजले जलरहितेऽपि स्थले जलाभावे. ऽपि वाऽमृत्युं मरणरहितं मीनं चिह्नम् / अथ च-सुधासरोजातत्वानुमापकं लिङ्गं बिभर्ति / मीना हि जलादहिभूता म्रियन्त एव, अयं तु न म्रियते, तस्माचन्द्रामृत. सरसीभवस्वारसदामतपानाजलाभावेऽपि मृत्युरहित इति सर्व युक्तमित्यर्थः // 125 // __ अल्प ( थोड़े स्थानमें स्थित ) कलङ्करूपी पकवाली तथा अमृतरूपी (पक्षा०-अमृततुल्य, स्वच्छ तथा मधुर ) जलवाली यह चन्द्रमण्डली अर्थात् चन्द्रबिम्ब कामदेवकी क्रीडा. नदी है, (क्योंकि इसमें स्नान करते समय कामशरीरके अवश्य स्पृष्ट इस चन्द्रमण्डलीके देखने मात्रसे होता है), अत एव वह कामदेव इस (क्रीडानदी ) में उत्पन्न तथा अमृत पीनेसे निर्जल स्थानमें (या-जलाभाव होनेपर ) भी नहीं मरनेवाले मौनरूप अपने ध्वज
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy