________________ 1532 नैषधमहाकाव्यम्। भयातं होना और इसी कारण नहीं बढ़ना भी उचित ही है, क्योंकि लोकमें भी कोई व्यक्ति प्रबल शत्रुओंके भयसे सर्वदा क्षीण रहता एवं उन्नत नहीं होता ] // 62 / / त्विषं चकोराय सुधां सुराय कलामपि स्वावयवं हराय। ददज्जयत्येष समस्तमस्य कल्पद्रुमभ्रातुरथाल्पमेतत् / / 63 / / विषमिति / एष चन्द्रो जयति सर्वोत्कर्षेण प्रकाशते / ततः किंभूतः ? 'चकोराय स्वावयवं विषं निजांशभूतां चन्द्रिकां ददत् / तथा,-सुराय अग्न्यादिदेवेभ्यो निजांशभूतां सुधां ददत् / तथा,-हराय निजांशभूतां कलां ददत् / अथापि अस्य चन्द्रस्यैतत्समस्तं परोपकारकरणकल्पमेव, अतिचमत्कारकारि न भवतीत्यर्थः / यतः-समुद्रोत्पन्नत्वात्कल्पद्रुमस्य भ्रातुः / कल्पद्रुमस्तु कल्पितं सर्व सर्वेभ्यो ददाति, अयं तु न तथेत्यल्पमेवेत्यर्थः / एवंविधः परोपकारी कोऽपि नास्तीति भावः / 'चको. राय' इति 'सुराय' इति च जात्येकवचनम् // 3 // अपना अवयव ( चन्द्रिक'रूप ) कान्तिको चकोरके लिए, अमृतको देवों के लिए और (षोडशांश ) कलाको भी शिवजीके लिए देता हुआ यह ( चन्द्र ) सर्वोत्कर्ष प्रकाशमान है, ( किन्तु ) कल्पवृक्षके भाई इस (चन्द्र ) का यह सब भी परिपूर्ण नहीं है, ( क्योंकि कल्पवृक्ष कल्पना करने पर सबके लिए सब कुछ देता है और यह चन्द्रमा केवल चकोर, देव तथा शिवजी के लिए ही देता है)। [कल्पवृक्ष तथा चन्द्रको भी समुद्रसे ही उत्पन्न होने के कारण चन्द्र को कल्पवृक्ष का भाई कहा गया है ] // 63 // अङ्कणनाभविषकृष्णकण्ठः सुधाऽऽतशुद्धः कटभस्मपाण्डुः। अर्हन्नपीन्दोनिजमौलिधानान्मृडः कलामहति षोडशीं न // 64 // अङ्केति / मृडः शिवो निजमौली धानारस्थापनाद्धेतोरिन्दोः षोडशी कलामह न्प्राप्नुवत , अथ च-पूजयन् अपि षोडशी कलां नाहंति न प्राप्नोति, न पूजयति च / निजशिरसि धारणादेव तस्याः प्राप्तिः पूजा च संभविनी / यो ह्यतितरां पूज्यते स शिरसि धार्यते / तथा चैतस्य षोडशी कलां मृदः प्राप्नुवन्पूजयन्नपि च तां प्राप्नो. तीति विरोधपरिहारः। यतः-किंभूतस्येन्दोः, किंभूतश्च मृडः ? अङ्कभूतो य एणो हरिणस्तधुक्ता नाभिमध्यभागो यस्य; अथ च-अङ्करूपा कलङ्करूपा एणनाभिः कस्तूरी यत्र / मृडस्तु-विषेण कृष्णकण्ठः। तथा-सुधयामृतेनाप्ता शुद्धिर्धावल्यं येन; मृडस्तु-कटभस्मना चिताभस्मना पाण्डुः / तस्माञ्चन्द्रस्याल्पमपि साम्यं शिवो न प्राप्नोति / किंच चन्द्रादधिकः शिवश्वेदभविष्यत् तर्हि तदीयकलां मौलौ नाधारयिष्यत् , सा मौलौ धृता, तेन तस्माञ्चन्द्र एव तदधिक इत्यर्थः / शुभस्याशु. भस्य च महदन्तरमिति भावः। 'षोडशीमपि कलां नार्हति' इत्यनेन -- पूर्णचन्द्र नाहतीति किं वाच्यमित्यपि सूचितम् / हरस्यापकर्षे विषं, चिताभस्म च हेतुः, चन्द्रोत्कर्षे मृगमदोऽमृतं च // 64 //