________________ द्वादशः सर्गः। 705 में 'हार' का विलास या विशिष्ट होना विरुद्ध है, अतः 'विहार' शब्दका 'क्रीडा' अर्थ करनेसे परिहार हो जाता है / इस 'ऋतुपर्ण राजाको वरणकर 'सरयू नदीमें जलक्रीडा करो] // 7 // अखानि सिन्धुः समपूरि गङ्गया कुले किलास्य प्रसभं स भत्स्यते / विलङ्घयते चास्य यशःशतैरहो ! सतां महत्सम्मुखधावि पौरुषम् / / 8 / / अखानीति / अस्य ऋतुपर्णस्य, कुले वंशे, जातैः सगरसुतैरिति शेषः, सिन्धुः उदधिः, अखानि खातः, खनतेः कर्मणि लुङ, इन्द्रहृतयज्ञीयाश्वान्वेषणार्थ पातालपर्यन्तं खनिस्वा उत्पादित इत्यर्थः, तथा स सिन्धुः, गङ्गया भागीरथ्या, समपूरि पूरितः, अस्य कुले जातेन भगीरथेनेति भावः, पातालस्थकपिलमुनिशापदग्धानां तेषां सगरसुतानामुद्धाराथं तद्वंशोद्भूतेन भगीरथेनानीतया गङ्गया स सागरः पूर्ण: कृत इति निष्कर्षः। तथा स सिन्धुः, प्रसभं बलात्कारेण, भंस्यते एतस्कुल्येनैव रामेण बद्धः करिष्यते इति भावः; कर्मणि लुट , कृतयुगापेक्षया त्रेताया,भावित्वात् भविष्य. प्रयोगः किलेति पुराणप्रसिद्धमेतत् / इदानीं स सागरः अस्य ऋतुपर्णस्य, यशाशतैविलङ्घयते च / नन्वेतस्कुले सम्भूताः सर्वे समुद्रमेव पौरुषस्य प्रतिपक्षतां किमिति कृतवन्त इति शङ्कामुचितवन निराकरोति, सतामित्यादिना। तथा हि, सतां सजनानां, पौरुषं महतां सम्मुखं धावति प्रसरतीति महासम्मुखधावि, सतामेवं स्वभावः यत् तेषां पौरुषविक्रमादि महान्तमेवाक्रामति न तु शुद्रमिति भावः / अवार्थान्तरन्यासालङ्कारः॥८॥ इस ( 'ऋतुपर्ण' राजा ) के वंशमें ( उत्पन्न पूर्वजोंने ) समुद्रको खोदा, गङ्गासे भरा ( पूर्ण किया ), और उसे बलात्कार पूर्वक बांधेगे एवं इसके सैकड़ों यश पार करेंगे; अहो ( आश्चर्य है ); सज्जनोंका विशाल पुरुषार्थ आगे-आगे दौड़ता है ( अथवा-सज्जनोंका पुरु. पार्थ वड़े लोगों के सामने दौड़ता (फैलता) है)। [ सगरके सौवें अश्वमेध यज्ञके घोडेको खोजते हुए सगर-पुत्रों के द्वारा समुद्रका खोदा जाना, कपिल मुनिके शापसे उन सगरपुत्रों के भस्म हो जानेपर उनके उद्धारार्थ कंठोर तपश्चर्यासे ब्रह्मा तथा शिवजीको प्रसन्नकर रथके पोछे-पीछे अनुगमन करनेवाली गंगाके द्वारा भगीरथका उस समुद्रको भरना, भावी त्रेतायुगमें सीताहरण होनेपर लङ्का जाते समय रामसे उस समुद्रका वाँधा जाना पुराणों में वर्णित है; उस समुद्रको इस राजाके यश लांघते हैं। इसके वंशमें पूर्वकालमें सगर-पुत्र तथा भगीरथ-जैसे लोग उत्पन्न हो चुके हैं, भविष्यमें श्रीरामचन्द्र जैसे महापुरुष उत्पन्न होंगे तथा वर्तमानमें स्वयं यह राजा समुद्रपारगामी यश-समूहवाला है, अतः इस महाकुलीन राजाका वरण करो] // 8 // एतद्यशःक्षीरधिपूरगाहि पतत्यगाधे वचनं कवीनाम् | एतद्गुणानां गणनाङ्कपातः प्रत्यर्थिकीर्तीः खटिकाः क्षिणोति // 6 //