________________ एकविंशः सर्गः। 1465 एतामिति / हे राजन् ! स्वं भवान् , सरितः नद्याः इव, छविः शोभा, शुभ्रकान्ति. रित्यर्थः / तया हारी मनोहारी, हारः मुक्तासरः यस्याः तां, पते-सरितः नद्यः एव, छव्या कान्त्या, हारिणो मनोज्ञाः, हारामौक्तिकसरा यस्यास्ताम्, वेद्याम् अन्तः अन्त. वैदि वेदिकामध्यम्, तद्वदतिकृशा इत्यर्थः, श्रीः शोभा यस्याः ताम्, यद्वा-अन्तः शरीराभ्यन्तरे, वेदेः कीटविशेषस्य, श्रीरिव श्रीः सौन्दर्यम्, तनुतारूपा इत्यर्थः यस्यास्ताम्, कुमारसम्भवादावपि 'मध्येन सा वेदिविलग्नमध्या' इत्यत्र कीटविशेषार्थे वेदि. शब्दः प्रयुक्तः इति दृश्यते / पक्षे-अन्तर्वेदिः तदाख्यगङ्गायमुनासङ्गमस्थानम्, तेन श्रोः शोभा यस्याः तादृशम्; तथा जनमनसां लोकचेतसाम्, प्रियः प्रीतिजनका, मध्यदेशो नितम्बभागो यस्याः ताम् / पक्षे-जनमनसां लोकचित्तानाम्, प्रियः हर्ष. जनकः, मध्यदेशः 'हिमवद्विन्ध्ययोरन्तयःप्राक्कनखलादपि / प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः // ' इत्युक्तविन्ध्यहिमाचलान्तरभूभागरूपः यस्याः ताम्, एतां दम. यन्तीम्, धरामिव पृथिवीमिव, बिभ्रत् अङ्के दधानः, यस्याः दमयन्त्याः धरायाश्च, आननं मुखम्, चन्द्रः शशधर इव, पने-आननसदृशचन्द्रश्च, तस्य भासा प्रभया, उल्लासितः हर्ष प्रापितः उच्छवसितश्च सन् , पयसां राशिः समुद्रः इव, विभासि शोभसे / सागरः हि चन्द्रभासा उच्छवसितः भवति इति प्रसिद्ध एव // 119 // समान शोमावाली अर्थात् पतली कटिवाली तथा लोगों के मनको प्रिय कटिभागवाली इस ( दमयन्ती ) को अङ्कमें धारण करते हुए और इस ( दमयन्ती) के मुखचन्द्रकी कान्तिसे हर्षित तुम; शोभाले मनोहर नदीरूप हारवाली, गङ्गा-यमुनाके मध्यमागस्थित ( अन्तर्वेदि नामकी ( भूमिसे शोभित तथा जन-मनके प्रिय मध्यदेश (हिमालय-विन्ध्याचलका मध्यमाग-आर्यावर्त ) वाली पृथ्वी को अङ्क ( बीच ) में धारण करते हुए तथा चन्द्र कान्तिसे वर्द्धमान समुद्र के समान शोभते हो // 119 // दत्ते जयं जनितपत्रनिवेशनेयं साक्षीकृतेन्दुवदना मदनाय तन्वी / मध्यस्थदुर्बलयमत्वफलं किमेतद् भुक्तिर्यदत्र तव भर्तितमत्स्यकेतोः // दत्त इति / हे महाराज ! जनितं कृतम्, सखिभिः विचारकेण चेति शेषः / पत्रस्य कस्तूर्यादिकल्पितमकरपत्रवल्ल्याद्याकारतिलकस्य जयसूचकपत्रस्य च, निवेशनं रच. नम्, अङ्कनमित्यर्थः, दानमित्यर्थश्च / यस्याः सा तिलकभूषितकपोलादिका विचारकैः विचार्य लिखितजयपत्रा च, तथा अक्षिभ्यां सह वर्तमानः साक्षः। 'बहुव्रीही सक्थ्यपणोः स्वाङ्गात्-' इति समासान्तः षच् / असाक्षः साक्षः कृतः साक्षीकृतः सलोचनी. कृतः, इन्दुः चन्द्र एव, वदनं मुखं यस्याः सा, इन्दोः सलोचनीकरणाभावे वदने नेत्रस्थितिः कथं युज्यते इति भावः। अन्यत्र-साक्षीकृताः साक्षाद् द्रष्ट्रीकृताः, इन्दुवदनाः चन्द्रमुख्यः सख्यः यस्याः सा, कामजयविषये भैम्याः सख्यः एव साक्षि. ण्यः वर्तन्ते, यतः भैम्यां नलस्य कामवश्यता ताभिरेव साक्षात् दृष्टा इति भावः।