________________ एकविंशः सर्गः। 1461 चावल्यम्, सर्वसाराकर्षणेन शून्याभ्यन्तरत्वादिति भावः। अन्यत्र-आन्तरं तर. लभावं मानसचाञ्चल्यम्, अवाप्य प्राप्य, वीणा विपञ्ची, हीणा लज्जिता सती, लयेषु साम्येषु, लयकाले इत्यर्थः। 'लयः साम्यम्' इत्यमरः। अन्यत्र-आलयेषु गृहेषु, कोणं वीणावादनदण्डं गृहैकदेशं च / 'कोणो वाद्यप्रभेदे स्यात् कोणोऽस्रो लगुडेऽपि च / वीणादिवादने वा स्यादेकदेशे गृहस्य च // ' इति विश्वः / न अमुचत् किमु वान अत्यजत् वा किम् ? अन्योऽपि अपहृतसारो जनः अन्तश्चन्चलःहीणश्च सन् गृहस्य कोणमाश्रित्य यथा तिष्ठति तथा इति भावः // 114 // ( ब्रह्माने ) बीणाओंके समस्त सार भागको लेकर उस ( दमयन्ती) के कण्ठनालको नहीं रचा है क्या ? अर्थात सब वीणाओं के सार भागसे ही दमयन्तीके कण्ठनालको ब्रह्माने रचा है ( अन्यथा वीणासे भी अधिक मधुर स्वर इस दमयन्तीका कैसे होता ?), इसी कारण ( भीतर शून्य होनेसे ) भीतरी तरलता ( मन्दशब्दत्व, पक्षा०-मानसिक चञ्चलता ) को छोडकर लज्जित हुई वीणा लयों ( स्वरविश्रान्तिरूप मूच्र्छनाओं, पक्षा०--आलयों अर्थात् घरों) में कोण ( धनुषाकार वीणावादन दण्ड, पक्षा०--घरका कोना) को नहीं छोड़ती है क्या ? / [ लोकमें भी कोई व्यक्ति सम्पत्तिके अपहृत होनेपर चञ्चलताको छोड़कर लज्जित हो घरके कोनेमें बैठा रहता है / वीणाकाष्ठके भीतरी भागको जितना खाली किया जाता है उतना ही अधिक सुन्दर स्वर उस वीणासे निकलता है अतः उत्तम कोटिवाली उस बीणाको भीतरमें अत्यन्त खाली होनेसे तथा धनुषाकार टेढ़े काष्ठ ( धनुही ) से ही बजनेसे श्लेषद्वारा यहां उक्त उत्प्रेक्षा की गयी है ] // 114 / / तद्दम्पतिश्रुतिमधून्यथ चाटुगाथा वीणास्तथा जगुरतिस्फुटवर्णबन्धम् / इत्थं यथा वसुमतीरतिगृह्य कस्ताः कोरः किरन मुदमुदीरयति स्म विश्वाः / / ___ तदिति / अथ अनन्तरम्, पूर्वोक्तरूपकलध्वन्युद्गारानन्तरमित्यर्थः, वीणा: विपञ्चयः, कर्व्यः / तयोः दम्पत्योः जायापत्योः दमयन्तीनलयोः, श्रुतौ श्रोत्रे, मधूनि चौद्ररूपाः, श्रुतिसुखकरा इत्यर्थः / चाटुगाथाः प्रियगीतानि, अतिस्फुटानां सुस्प. ष्टानाम् , वर्णानामक्षराणाम् , बन्धः विन्यासः यस्मिन् तत् यथा तथा, तथा तादृशप्रकारेण, जगुः गीतवत्यः, यथा येन प्रकारेण, वसुमतीरतेः भूलोकरतिदेवीस्वरूपायाः दमयन्त्याः, गृह्यकः पञ्जरे स्थापितः / 'पदास्वैरि-' इत्यादिना अस्वैरी इत्यर्थे कप् / 'गृहासक्ताः पक्षिमृगाश्छेकाः स्युर्गुह्यकाश्च ते' इत्यमरः। कीरः शुकः, मुदं प्रीतिम् , तत्रत्यजनानामिति भावः। किरन् उत्पादयन् इत्यर्थः / इत्थं वक्ष्यमाणेन प्रकारेण, विश्वाः समस्ताः, ताः चाटुगाथा:, वर्णनश्लोकानित्यर्थः / उदीरयति स्म उच्चारयति स्म // 115 // इसके बाद वोणाओंने उन दम्पति ( नल-दमयन्ती ) के कानोंके लिए ( सुखकारक 2. 'चारुगाथा' इति पाठान्तरम् /