SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ 1454 नैषधमहाकाव्यम् / वैभवस्य सामर्थ्यातिशयस्य, अद्भुतम् आश्चर्यस्वरूपम् , कियत् किम्परिमाणम् , कुर्वे ? गृह्णामि ? इत्यर्थः / हृदयस्य अत्यन्तमल्पपरिमितत्वात् नितान्तमरूपम् एव धारयितुं शक्नोमि इति भावः / तथा हि-दरिद्रः निःस्वः, अत एवातिलोलुपोऽपि इति भावः / काञ्चनादि सुमेरुपर्वतम् , अधिगत्य प्राप्य, निजे स्वीये, चीरे शतधाच्छिन्नवस्त्रखण्डे, कियत् किम्परिमाणम् , हेम सुवर्णम् , नाति ? बध्नाति ? अपि तु अत्यल्पमेव बढुं शक्नोति इत्यर्थः / चीरखण्डे बहुसुवर्णबन्धनासामर्थ्यवत् मम सकलगुणवर्णनाभिलाषे सत्यपि असामर्थ्यात् कियन्मानं वर्ण्यते इति भावः / 'णह बन्धने' इति धातुः // 103 // हे विश्वरूप ( स्थावर-जङ्गमादि सर्वात्मक ) ! हे संसारके रचयिता ! मैं तुम्हारे सामर्थ्या. धिक्यजन्य आश्चर्यको अत्यल्प अपने हृदय में कितना ग्रहण करूँ ? ( आपके आश्चर्यकारक ऐश्वर्यको अतिमहान् होनेसे मैं स्वल्पतम अपने हृदयमें धारण नहीं कर सकता अर्थात् यद्यपि आपके महान् वैभवको वर्णन करनेकी इच्छा रहती है तथापि मैं उसका वर्णन नहीं कर सकता हूँ), क्योंकि दरिद्र आदमी सुमेरु पर्वतको पाकर भी ( सहस्रों छिद्रयुक्त अपने) फटे वस्त्रखण्ड (चिथड़े) में कितना सोना बांधता है ? अर्थात् अत्यन्त थोड़ा ही सोना लेता है // 103 // इत्युदीर्य स हरि प्रति सम्प्रज्ञातवासिततमः समपादि / भावनावशविलोकितर्विष्णौ प्रीतिभक्तिसहशानि चरिष्णुः // 104 / / इतीति / सः नलः, इति पूर्वोक्तप्रकारेण, हरिं विष्णुम् , प्रति उद्दिश्य, उदीर्य उक्त्वा, स्तुत्वा इत्यर्थः / सम्प्रज्ञातेन तदाख्येन साकारध्यानेन हेतुना, वासिततमः अतिशयेन सजातभावनः सन् , अत्यर्थं तन्मयः सन्नित्यर्थः / भावनावशेन संस्कार पाटवेन, ध्यानप्रभावेणेत्यर्थो वा, विलोकितः साक्षात्कृतः, यः विष्णुः नारायणः तस्मिन् विषये, प्रीतिभक्त्योः प्रेमानुरागयोः, सदृशानि उचितानि, आनन्दबाष्पमो. चननृत्यगीतादीनि कर्माणीति शेषः / चरिष्णुः भाचरणशीलः, अनुष्ठाता इत्यर्थः / समपादि सम्पन्नः, जात इत्यर्थः / 'चिण ते पदः' इति कर्तरि चिण // 104 // वे नल विष्णुके प्रति ऐसा ( 21150-103) कहकर अर्थात् ऐसी प्रार्थनाकर 'सम्प्र. ज्ञात' नामक स्माधि ( साकार भगवद्ध्यान ) से तन्मय भावनावाले होते हुए भावनावश देखे ( साक्षात्कार किये ) गये विष्णुमें प्रेम तथा भक्तिके योग्य ( नृत्य-गीत आदि) का आचरण करने लगे। [ ध्येय तथा ध्यानकर्ताके भावयुक्त साकार ध्यानको 'सम्प्रज्ञात' समाधि और संवित-संवेद्यके बिना निराकार स्वप्रकाश परमानन्दलक्षण साम्राज्य ध्यानको 'असम्प्रज्ञात' समाधि कहते हैं / साकार भगवान्की स्तुति करनेसे यहां नलको 'सम्प्रज्ञात समाधि' द्वारा भावना करनेको कहा गया है // 104 // 1. 'भावनावशविलोलित-' इति 'जीवातु'सम्मतः पाठः, इति म०म० शिव. दत्तशर्माण आहुः / २.'-विष्णुः' इति, -विष्णुप्रीति-' इति च पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy